SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ बालचितामणी .. स्वादेतत् सत्याचारयोर्वेदमूलत्वे सचोच्छेदादिविवादस्तदेव त्वसिद्धं, तथा हि बेदसमानार्थी महाजनपरिगृहीता च स्मृतिः स्वार्थीपस्थित्यनन्तरं स्मृत्यर्थानभावकवेदानुमाने लिङ्ग तथाच प्राथम्यात् माध्यमसिड्यर्थमुपजीव्यत्वाञ्च समतेरेवापूर्खादिवाक्यार्थज्ञानमस्तु किं वेदेन तदर्थस्य स्मृतित एव सिद्धेः अपूर्वस्यापि तटस्थः शकते, ‘स्यादेतदिति,(१) 'वेदेति देदसमानार्थकावेमाभिमतेत्यर्थः, 'लिङ्गमिति पचौभूय तदनुमानप्रयोजिकेत्यर्थः, तादाम्येन स्पतिरेव वा लिङ्गमित्याभयः, 'प्राथम्यादिति प्रथम मतेः स्मृत्यर्थस्य वावण्यकोपस्थितिकवादित्यर्थः, 'माध्यमियर्थमिति मतिज्ञानं विना स्मृतितः माध्यघटकीभूतस्मृत्यर्थज्ञानासम्भवादिति भावः । 'तदर्थस्येति दृष्टमाधनवादिजामदारा वेदप्रयोजनस्य प्रवृत्त्यादेरित्यर्थः, किञ्च उतरूपेणानुमितवेदार्थप्रत्यये स्मृनिजज्ञानमावस्य शापकत्वेन वेदस्यानुवादकतापत्तिरित्याह, 'अपूर्वस्यापौति अपूर्वस्य यदि वेदेकगम्यत्वं स्थात्तदा वेदस्य मतितो जातभाषज्ञापकत्वं न स्यानचेवं, किन्तु भन्दैकगम्यत्वमतः 'स्मनितो हातस्य' स्पतिज्ञातमात्रस्य ज्ञापकत्वेनेत्यर्थः । () वटस्थः प्रत्यवतिकते, 'स्यादेतदिति, 'तदर्थस्थेति वेदप्रयोजनवं . प्रत्यारित्वचर्चा, वेदं विनापि अपूर्वोपस्थितावपूर्बत्वयाघात इत्यस पE. 'पाईकेति, न तु शब्दविशेषषेदैकवेद्यत्वं, गौरवादिति भावः। ननु वेदं ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy