SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरौयखगडे उच्छन्न प्रान्नवादः। ६९ तुपपत्तेः । तस्मात् स्मृत्याचारानुमितो वेदः प्रत्यक्षाध्ययनविषयश्च वेदत्वात् सम्मतवत्, अन्यथा सामग्र्यन्तरकल्पने गौरवप्रसङ्गः। ननु स्तुति-निन्दार्थवादेन कल्पितात् विधि-निषेधकवाव्यात् कथमर्थमवगम्य प्रवृत्ति-निरत्तो, न हि तब वर्ण-पद-विभक्ति-विधिप्रत्ययक्रमविशेषाणामनमानं सम्भवति, व्यभिचारादिति चेत्, न, स्तुति-निन्दावाक्याभ्यां प्रति-नितिपराभ्यां प्रवृत्ति-निति हेतुरर्थराव कल्पाते लाघवात् 'तस्मादिति, अध्ययनपदन अदृष्टजनकाध्ययनं वोधते तेन हेतौ न वैयर्थ, प्रथममाये तु वाक्यत्वमेव हेलया विचितं । अप्रयोजकवमानवाह, 'अन्यथेति, 'मनुतौति स्तुति-निन्दारूपो योऽर्थवादस्तेनेत्यर्थः, 'अर्थवादः' विधिममभिव्यातं बाकां' 'कल्पिता।' अनुमितात्, ‘प्रवृत्ति-निवृत्तिहेतुरिति प्रत्यादि हेतज्ञानविषय इत्यर्थः, म च दरामाधनवादिकमनिटभाधनत्वच, 'कन्यते इति मोमो राजानममृतात् सोमो ब्राह्मणानां राजा इत्यादौ मोम दृष्टमाधनौभूतोपास्यको वेद स्वयमानत्वात् वापूर्व देपिष्टा देवता वायव्यं श्वेतमालभेतेत्यर्थवादः, वायुवदित्यनुमीयते इत्यर्थः, 'मोमः' चन्द्रः, 'स्वयमानत्वात्' उत्कर्षवत्त्वनावधारणात्, “पिठा' चिप्रफलदात्री, 'बर्थ एवेति इछसाधनत्यादिकनियसाधनत्वञ्चेत्यर्थः, 'गौरवादिल, अवश्यकार्यकल्पनेनैवोपपत्तेरिति भावः। 'उक्तति विभतया दिमतोऽनुमातुम शाक्यत्वात् सामयान्तरकल्पने गौरवमित्यर्थः, 'न विति, 'सत्कल्पनापि' यर्थ कल्पनापी
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy