SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ .. अम्बायतुरोमखरहे शब्दानित्यतावादः । . व्याप्यं नाना न तु गत्वं, तनिश्चयेऽपि गत्वसन्देश्य व्याप्यतावच्छेदकरूपानिश्चयात् । न चानुगतव्यवहारानुपपत्तिः, सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वेनानुगतेन नानातारत्वेष्वनुगतव्यवहारसम्भवात, सदमाने व्यवहारासिद्धेः। तारत्व-मन्दत्वे न जाती सप्रतियोगिकत्वात् इति चेत्,न, तारत्व-तारतरत्वादयउत्कर्षादिरूपा जातिविशेषा एव ते चाश्रये एयमाण एव गृह्यन्ते न तूत्कर्षावध्यपेक्षाः यथा मधुर ककार-खकारमाधारणशुकप्रभवत्वप्रकारकानुगतव्यवहारानुपपोतचापि मान्यमेव तथापि तादृशानुगतबुद्धिरप्रामाणिकौत्यभिप्रेत्येत्युक्तमिति भावः । 'अत एव' गकारानुगतन्यवहारामुपपत्तेरेव, 'न तु गत्वमिति', नानेति शेषः । ननु तारत्वादेर्गवादिव्याप्यत्वे तनिश्चयो न स्थादित्यत पान, तनिश्चयेऽपीति तारत्लादिनिश्चयेऽपौत्यर्थः, 'व्याप्यतावच्छेदकेति मारत्वादिनिष्ठगत्लादिव्याण्यतावच्छेदकरूपाभाधादित्यर्थः, तारत्वादेर्वायुधर्मवेनाव्याप्यत्वादिति भावः । इदन्तु पररीत्या परं प्रत्युत्तरं, म्वमते तु व्याप्यत्वेनाज्ञानद शायामेतादृशनिश्चयेऽपि मंश योपपसिध्या । 'अनुगतव्यवहारानुपपत्तिः' ककार-गकारादिमाधारणतार-हत्याकारकानुगतष्यवहारानुपत्तिः । ‘मप्रतियोगिकत्वात्' अवधिभिकप'पाधौनमितपणकत्वात् । 'म तत्कर्षावध्यपेचाः' न वकांवधि
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy