SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ स्वाधिनतामा संवचिन्तामणी नरादिव्याय एवैकैका: तार-मन्दादयस्तु परस्पर विभिन्ना एव(१) । मनु तथापि ककार-गकारादीनां नित्यत्वे ककाराकमब्दसाक्षात्कारदशायां गकारादिसर्वशब्दमाक्षात्कारापतिः सर्वेषामेव शब्दानां सर्वदा कर्णनष्कुस्त्यवच्छेदेन सत्त्वादिति चेत्, न, न्यायनये ककाराद्युत्पादकतत्तद्विलक्षणवायुमंयोगस्यैवामान्मते ककारादिमाक्षात्कारजनकतया तद्विरहादेव युगपत् मर्वशब्दोपलब्धयसम्भवात् कण्डाद्यभिघातश्च तत्तद्विलक्षणवायुक्रियासम्पादकतथा परम्परयोपयुज्यते । नतु न्यायनये यथावच्छेदकतासम्बन्धेन ककाराद्युत्पत्तिस्तत्र ममवायसम्बन्धेन तत्तविलक्षणवायुमंयोग इति मामानाधिकरण्यप्रत्यासत्या वायुमंयोगानां ककारादिहेतुत्वमतो न कर्णान्तरे वायसंयोगात् कर्णाकरे ककाराद्युत्पत्तिः तत्पुरुषोभब्दलौकिकमाशात्कारं प्रति तत्पुरुषौयत्रोचसमवायस्थावच्छिन्नत्वसम्बन्धेन तत्पुरुषौयकर्णविवरस्य वा विषयनिष्ठतया हेतुत्वमते न पुरुषान्तरौयकर्णवच्छेदेनोत्पन्नशब्दस्य पुरुषान्तरेण यहणं, भवन्नये च तत्तदिपक्षणवायुसंयोगानां ककारादिमाक्षात्कारं प्रति कया प्रत्यासत्त्या हेतुत्वं अव्यवहितपूर्ववर्त्तितामात्रेण हेतुत्वे युगपत् सर्वशब्दोपलब्धेटु रत्वात् सर्वदेवावश्यं यत्किञ्चित्कर्णवच्छेदेन तत्तविलक्षणवायुसंयोगसत्त्वात् कर्णस्य ज्ञामानवच्छेदकतया यत्कर्णावच्छेदन ककारादिसाक्षात्कारस्तच विलक्षणवायुसंयोग इति क्रमेण हेतुत्वस्थ वनुमशक्यत्वात् खौयकर्णावच्छिन्नविलक्षणवायुसंयोगत्वेन हेतुत्वे प्रति(१) तथाच ताराकारानुगतष्यवहारश्च घटादियवहारवदुपपादनीय इति भावः।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy