SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ म . सानिमी ...... गादियाइतः किन्वाकवकलादवच्छेदकावच्छेदेनेन्द्रियमधिकर्ष एव हेतु स(१) कथं व्यभिचार रति वा । तङ्केतुत्वाभिमाननेतादिभेषणोपादानात् । नम्वेवमेकदेशावछिन्नलोकावयेकमाखाव देन परसदपावच्छिन्नाभ्यां श्येनेन सह वृक्षमयोगाभ्यां वनावोदकपरणप्रत्ययाभ्यां व्यभिचारो दारः तयोः गोमचरणदयावधि बाबऽप्येकशासावच्छिन्नत्वस्य मत्त्वात् एकदेशावच्छिन्नलपदेनान्यनामतिरिकदेशावच्छिन्नवविवधणे ममानदेशत्वविशेषणवेधादिति चेत्, भ, चरणदयावच्छिन्नयोः भोन-वृक्षसंयोगयोर्या संयोगव्यकिर्यद्देशबापिनौ तब परम्वरया नद्देशभागोऽवच्छेदको न तु भन्या माबोभयवावच्छेदिकेति थथाश्रुतेनैव तत्र न्यभिचारनिराम इत्यभिमापात् । वस्तुतस्तु(२) प्रभावमाक्षात्कारं प्रति प्रतियोगिजानस्थ हेतुतवा घटत्वात्यन्ताभाव-घटान्योन्यामावयोर्व्यभिचारवारणय समानदेशत्वपदं समवायसम्बन्धन वृत्तिमत्त्वार्थक, स्व-खावधिज्ञानमाचबायोः समानकालौन-व्यधिकरणपृथक्त्वयोनिभिन्न संस्थान विशेषधीबायोत्विाश्वत्वयोर्यभिचारवारणाय तेन सममेकावच्छेदेनेति देन सममन्यूनानतिरिकावदकावच्छेद्यस्वे मतीत्यर्थक, न तु तदवोदकावच्छेद्यत्वे सतीत्यर्थक(३) अतो व्यधिकरणपृथक्मयोरपि ................... ......... ............................. .... .... .......................... ... . (१) तथाच समवायस्यै क्यादिशियस्यापि नाव्यचकत्वं विशेष्यरविशिवा___ योगिकाभावानम्युपगमात् । (२) सम्पूर्णशाखाया एकावच्छेदकत्वानुभवात् व्याप्यवृत्तेरवच्छेदकावस्य विजातविराजत्वाचाह वस्तुतलिति । (९) न तु तदवच्छेद्यत्वे सतीत्वमिति स. .
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy