SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ সুজ্জীঅঙ্ক সুনিলুনাহ। शब्दो मास्तौति प्रलौतेः। तस्मात् यचाधिकरणे देने समय वा प्रतियोग्यच वर्तते तब तदभावो निरूप्यते। अतरण सद्भ्यामभावो निरूप्यते इत्युक्तं, शब्दाभावस्थ च स्वतस्वेन्द्रियसनिकृष्टत्वात् नाश्रये सन्निकर्षापेक्षा। इन्द्रियविशेषणतया नाभावग्रहणमिति चेत् । न । ------------... ......-.---...योग्यत्वादित्याशयः, 'इति प्रतौ तेरिति इत्युपनौतोत्रादिविषयकप्रतरित्यर्थः। नन्वेवं योग्यप्रतियोगिकध्वंसस्य कुत्रचिट धिकरणे प्रत्यक्षं भवति कुचचिन्नेत्यच किं नियामकं अधिकरणयोग्यत्वस्य नत्र मिथामकत्वानन्युपगमादित्यत आह, 'तस्मादिति, 'यत्र' यव,) 'देशे' दिगुपाधौ, 'प्रतियोगी वर्तत इति प्रतियोगी प्रतियोगिमत्वोपलम्भमापादयितं गोतीत्यर्थः, 'तच तदभाव इति सचेव तदभावो निरूप्यत इत्यर्थः, न तु तस्यापि योग्यत्वं तन्त्रमिति भावः । 'अतएवेति यत एव अधिकरणयोग्यवं न शब्दाभावप्रत्यक्षे तन्त्रं अतएव, ‘मया' प्रामाणिकाभ्यामधिकरण-प्रतियोगिभ्यां अभावो निरूप्यत इत्येवोकं न तु योग्याभ्यामधिकरण-प्रतियोगिभ्यामित्युतमित्यर्थः । ननु श्रोत्रम्य पोवासम्बद्धनया शब्दाभावे इन्द्रियसम्बद्धविशेषणत्वाभावात् कथं प्रत्यचलमित्यत भार, 'जन्दाभावस्थेति, 'स्वतएव' मात्रादेव, श्राश्रये' श्रोचे, 'इन्द्रियति, तथाच , भब्दाभावो नाध्यक्षः प्रभावले मति साक्षात्कारकारणेन्द्रियमम्बद्ध (१) अम्बेवमित्यादिः यौवेत्वन्तः पाठः कपुस्तके नास्ति ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy