SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ योग्यतासमध्ये सति संसृष्टार्थपरत्वात तपFerrore संसर्ग तात्पर्य्यकन्ये सतोत्येव विशेषणमुपादीयतामिति वाच्यम् । तथापि यदा घट-कर्ममयोरभेदसंसर्ग तात्यये चटमिति प्रयुकं विसर्गे तात्पर्यं नास्ति तदा तदम्पदे व्यभिचारापत्तेः अम्पदोपस्थापितार्थस्य तात्पर्य्यविषयभूतसंसर्गवस्याभावात् बता विषयवतोघटतादातयमंमर्गीनाम्पदार्थनिष्ठः चम्पदार्थनिष्ठघटयमंसर्गय न तात्पर्यविषय इति यदा चाधाराधेयभाव सम्बन्धे तात्पर्येण घटः कत्वमिति प्रयुकं तदा तत्काल पदे) व्यभिचारः कनपदार्थ घटपदार्थस्याकाङ्क्षा निरूपका भेदसंसर्गवा भावात् तदङ्गवत्वं विशेषणं । न च तथापि म दोषसदस्यः पदस्यापि तादाम्यसम्बन्धेनान्वयबोधजनने घटपदाकाङ्क्षवत्त्वादिति वाच्यं । श्राकाङ्गानिक पकसंमर्गेष्णबाधितत्वच्य लाभाय तदुपादानात् तदयं निर्गलितार्थः कृष्या त्योपस्यापिततात्पर्यविषयीभूतार्थतात्पर्यविषया कामरूपकसम्बन्धेभावाधितस्य तात्पर्यविषयभूतार्थस्य त्या स्मारकं चत्पदं भक्तौति सुस्थम् । प्रकृतवाध्ये मोलावतोकारोऋ हेतुदयं दूषयति, 'योग्यतेमि, 'मनु संसृष्टार्थपरत्वं एकपदार्थ संसर्गवान् योऽपरपदार्थमा प्रतीतौयोचरितत्वं तथाच योग्यतोपादानं वर्थ विसंवादिवाकायो ऽपरपदार्थस्येकपदार्थ संसर्गवत्वाभावादेव भावेनैव व्यभिचारख बाधित (९) तट-सत्त्वपदे इति क० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy