SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ शब्दारयतुडे शब्दानित्यतावादः । श्रथ शब्दानित्यतावादः । मनु तथाप्यप्रयोजकं पौरुषेयत्वानुमानं नित्य अथ शब्दानित्यतावाद रहस्यम् । ३०५ 'मित्यति नित्यलेन यनिर्दोषत्वं तेनेव प्रामाण्योपपत्तेरित्यर्थः । न च निर्दोषत्वं न प्रामाप्रयोजक तेषां वर्णमास्यैव नित्यतया विम्बादिवाक्यमानेऽपि समन्वादिति वाच्यं । निर्दोषल पदेन दोषाअन्यामुपूर्वीकस्य विवचितत्वात् श्रानुपूर्वीच तन्मते शब्दसमवेतपदार्थान्तरं सा च वेदे किया अन्यत्र नित्या, अन्यथा वर्णान सर्व्वत्र नित्यत्वेन नियानित्यविभागो न स्यात् । न चैवं मित्यवं न निर्दोषत्वप्रयोजनं मदोषवाक्येऽपि तत्सत्त्वादिति वाच्यं । नियमपदेनापि नित्यानुपूब्र्वीकस्य विवचितत्वादिति । केचिन्तु नित्यलेन निर्दोषलेन चेति प्रयोजकयपरतया (१) are: (१) तदत् । नित्यत्वं यदि यथाश्रुतं तदा विश्रम्वादिवाक्यमाचेऽतिव्याप्तेः श्रनुपूब्र्वी विशिष्टानां वर्णानां सर्वच नित्यस्वात् यदि च नित्यानुपूर्वी विशिष्टत्वं तदा लौकिकवाक्यमाच एवा (१) प्रयोजकत्वपरत येति ० । (९) व्याचकुरिति ख० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy