SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ - - पाकाहादिमत्यदकदम्बत्वात् घटमानयेतिया कि पभोपदेन सवण्या घटादिरपि मारितः पम्पदेन असल्या करणवमपि स्मारितं तयोः संहगोऽपि तात्पर्यविषयः एतदुभवन्तु न तात्पर्यविषयः तदा एतगोपदस्मारितार्थसंसर्गवदेतदम्पदार्थलारूपेण घटादिसंसर्गवस्करणवज्ञानपूर्वकत्वस्यापि सिद्धिः स्यादिति गोपदमारितार्थेऽम्पदमारितार्थे च तात्पर्यविषयत्वं विशेषणं देणं । मनु गोपदार्थामपदार्थघटितमाध्ये मंसर्ग तात्पर्य्यविषयत्वविशेषणं व्यर्थं तात्पर्याविषयीभूतककालो नत्वादिसंमर्गस्य प्रकृतस्थले पाकाङ्गायाअमिकपकलादेवामिद्धेः इति चेत्, मत्यं, तदुभयषटिनवाथे म देयमेव तत्, किन्तु यत्राभ्याजपदमपि पोकतं तत्र धानुकूलवविषयत्वाख्यमम्बन्धद्वयमेवाकाहानिरूपकं तदभिप्रायेण मूले सदुपादानमिति सधै रमणीयं। आकाक्षादिमत्पदकदम्बलादिति गोपदाकाङ्क्षादिमदम्पदत्वान् दण्डपदाकाङ्गादिमट्टापदलादित्यर्थः, सम्हालम्बनय परामर्श:, 'आकाशादौत्यादिना योग्यतापरियाः, यत्पदाकाहायोग्यतावत्पदं भवति(ए) तत् सन्मात्पर्यविषयौतो यः वृत्त्या तत्पदस्मारिततात्पर्यविषयौमतम्यार्थस्याकाङ्गानिरूपकमंसर्गः सदाम् यो वृत्त्या तत्पदोपस्थापिततात्पर्यविषयौभतार्थ: तत्रामपूर्णकमिति सामान्यनुखी व्याप्ति:(२) विशेषव्याप्ती 'घटमान (१) यद यत्पदाकाहायोग्यतावश्यत्यत्पदं भवतीति ख.। । १) अरे चिन्वं यत्तयां सामान्यत उदाहरणवायाधीनसामान्यचाति लामः ततो विशेषहेतुपरामर्थः, अच वा तादृशोदाहरणानन्तरं
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy