SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ग्योन्धाश्रयात् । अग्रे तदर्थस्मरणाभावेऽपि प्रमाणस्यानुभावकत्वात् । न हि भाविस्मरणमपेक्ष्य प्रमाणमनुभावकं । “तस्मात्तपस्नेपानाचत्वारो बेदा अजायन्त पचः सामामि अजिरे” इति कर्ट श्रवणत् "प्रतिमन्वन्तरक्षा श्रुतिरन्या विधीयते” इत्यादिकdस्मरणाञ्च । पौरुषेयत्वे बाधकं विना अर्थवादमात्रत्वस्य वनुमशक्यत्वात् । “स्वयम्भूरेष भगवान् वेदो गौत . रणननुभवयोरिति अमारणाननुभवसियोरित्यर्थः । मारणाभावेनामुभवाभावमाधने व्यभिचारमयाह, 'श्रये दति, उपेचात्मकज्ञानस्थले इति शेषः, अप्रयोजकत्वमप्याह, 'न हौति, भगवतो वंदकर्तृत्वे वेदस्य पौरुषेयत्वानुमानं प्रमाणमुक्का श्रुतिं स्मतिमपि(१) प्रमाणयति, 'तस्मादिति, 'तपस्तेपामात्' परमेश्वरान्, 'क्' बेदभागविशेषः, भामापि नथा, 'कर्ट श्रवणान्' भगवतो वेदकटुवबोधकत्वश्रुतेः, 'धन्येति विभिन्नानुपूर्वी केत्यर्थः, इति सम्प्रदायः, विभिन्नव्यक्तिकेति तु परमार्थः, भानुपूर्वीभेदकल्पनायां गौरवात्, 'कर्टस्मरणादिनि भगवतो वेदकहत्वबोधकसरित्यर्थः । 'अर्थवादमावत्वस्थ' खतिभावत्वस्य । मनु वेदम्म नित्यत्वबोधकभारतायेग वेदस्य पौरुषेयाने बाधकमिनि तटस्थामायामाह, सबभूरिति मिथ इत्यर्थः, 'एक (२) अति-सातौ अयोति ख.।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy