SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ तावचिन्तामणौ दृष्टार्थकभारतादौ तादृशवेदे पातिव्याप्नेः प्रमाणमात्रेणैव तदर्थविषकशामजननेऽवश्यं गाब्दत्वमातेनिमपेक्ष्यते उकज्ञाने (९) माधात्परम्परया वा भाब्दबोधस्य ज्ञान प्रयोजकं जातिग्रहस्य व्यभिपहप्रयोज्यत्वनियमात्, भान्दबोधविषयकज्ञाने च साक्षात्परम्परथा का विषयविधया भाब्दज्ञानं प्रयोजकमिति तस्थापि निरकशब्दोपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमितिविषयार्थकान्यवादिति। उच्यते। गाब्द ज्ञानं परम्पर या अतिपरम्परका वा शब्दज्ञानप्रयोज्यश्च यज्ञानं तदतिरिकज्ञानविषयार्थकान्यत्वे सतौति मत्यन्नार्थः, प्रमाण-तज्जन्यत्वादिप्रवेशे प्रयोजनविरहात्, परम्परया अतिपरम्परया वा शाब्दमानप्रयोज्यातिरिकेन वेदात्मकशब्दजन्यशाब्दबोधेन वेदार्थस्य विषयौकरणादसम्भववारणाय शाब्दঘালানিৰিনি, মানৰিমষ, মালামিৰিহ্মাননালিत्यादिना वेदार्थस्य विषयौकरणादयम्भुव इति परम्पया अतिपरम्परया का शब्दज्ञानप्रयोज्यातिरिक्रति ज्ञानविशेषणं, इत्थञ्चानुमित्यादेः साध्यामियादिद्वारा परम्परया वेदज्ञानप्रयोज्यत्वान्नासम्भवः। अब्दज्ञानप्रयोज्येत्यच स्वजन्यज्ञानममामाकारकज्ञानजनकाग भब्दीविशेषणीयः स्वपदममन्यत्त्वप्रतियोगिवाक्यपरं, तेनादृष्टस्य कार्थमाचे हेतुतया ज्ञानमावस्यैवादृष्टदारा परम्परया गजाखामादिबोधकविधिवाक्यज्ञानप्रयोज्यत्वेऽपि न मादृशज्ञानान्यज्ञानामपिद्धिः, गनासानादिबोधकविधिवाक्यस्य गेहे घटोऽस्तौति .) तज्ज्ञाने चेति ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy