SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ प्राब्दाख्यतु यखण्ड़े तात्पर्थवादः । ३५१ पदापीपस्थितिवाक्यानुभवमूखकानुमानव्यक्तिश्च तादृशं प्रमाण १) प्रसिद्धं, पसुरादिना कदाचित दृष्टार्थकभारतादिजन्यज्ञामममानाজামালন বিষয়লিৰিঘ মালসাশিম্বি যা मादृशभारतादिनानजन्यज्ञानापेक्षणात् नागभारतादावतिव्याप्तिरतः सामान्यपदोपादाम, (२) चक्षुरादिजन्यज्ञानमामान्यस्य शब्दमानप्रयोज्यत्वाभावात् चतुरादेरपि तदतिरिकप्रमाणतया चक्षुरादिजन्योपनीतभानसामान्यप्रत्यापत्तिमज्ञानविषयत्वस्य श्रात्म-मनः-गरौरादरपि तथात्वेन तज्जन्यानुमित्यादिविषयत्वस्य च वेदार्थ सस्वादसम्भव इति खान्यज्ञानममामाकारत्वं जामविशेषणं, रत्यक्ष चचुरादिना श्रात्मादिना वा वेदममानाकारज्ञानजननेऽवश्यं साचात्यरम्परया वेदज्ञानजन्यवेदार्थज्ञानापेक्षणादिस्यले तेषामपि तदतिरिक्रत्वाभावात्रामम्भवः । न च तथापि माच्चान्यंशामुपपन्या योगजधर्मास्यापि निर्विकल्पजनकतया योगाधर्मजन्यवेदार्थगोचरज्ञानात्मकोपनयम हकारेण चजुरादिजन्यवेदजज्ञानसमानाकारमानस्य मामान्यान्तर्गतम्य शब्दज्ञानजन्यज्ञानोपयोगित्वाभावेमार) वेदस्यलेऽपि (१) भन्द-सदुपजीविप्रम गामित्यर्थः। (*) হিসাহাৰিাৰ নিৰিখযুম্নলগন্যাল प्रयोज्यत्वेऽपि विशेषमज्ञानस्य शून्दवृत्तिज्ञानजन्यमानत्येन प्रगोगात्वविरहात् ज्ञानलक्षणप्रयासतिविधया शब्दज्ञान मन्य ज्ञानप्रयायवेऽपि उभयवाद्यसिदज्ञामाप्रयोज्यत्वविर हात् शब्दज्ञानगन्यवाक्याখামৰমঘালযসৗদি আললহুৰসাৰলিয়া लौकिकसग्निकर्षस्य परैरनभ्युपगमात् सामान्यपदं व्यर्थमिति ध्येयं । (३) शब्दशानन्यज्ञानप्रयोज्यत्वाभावेनेति ख०, ग१ ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy