________________
Sarafat
gr
बेति न कश्विदिशेषः, तदवधारणश्चानादिमीमांसा - परिशोधित न्यायाद्वेद इत्युभयवादिसिद्धं श्रतस्तात्पखानुरोधेन वेदस्य न पौरुषेयत्वं । नन्वर्थज्ञानं विनोचरितवेदात् कथमर्थधीः वाक्यार्थज्ञानं विना तदिच्छयोचारणाभावात्, प्रतिपुरुषमुच्चारणभेदादिति चेत्, सहि पद्यमानभारतादपि तथाभूतादर्थधर्न स्यात् व्यासेन यत्प्रतीतीच्छया उच्चारणं कृतं तज्जातीयत्वात्
ज्ञानं विनापि पद्यमानभारतादर्थधौरिति चेत्, तर्हि वेदेऽपि तुल्यं तत्तात्पर्यकजातीयत्वस्य निया
८
साधारणमिति, शाब्दप्रमाप्रयोजकमिति शेषः, लाघवादिति भावः । 'तत्रेति जातीयगोचरवतात्पर्यज्ञामनिरपेचेत्यर्थः, 'परतम्बेति तमापेचेत्यर्थः, 'श्रनादिमीमांमा' लाघवादिज्ञानात्मकतर्क:, 'परिशोषितेति महकृतेत्यर्थः, 'न्याय' श्रनुमानं, 'पौरुषेयत्वमिति नित्यज्ञानादिमत्प्रणीतलमित्यर्थः । यद्यपि तन्मतेऽप्रसिद्धिस्तथापि वेदवनुस्तात्पय्र्यस्य न नित्यत्वमित्यर्थ: । 'अर्थज्ञानं विनेति शका चरिनादित्यर्थः, 'अर्थधोरिति विशेषदर्शनोऽर्थधीरित्यर्थः, 'तदिच्छया ' वाक्यार्थज्ञानेच्छया । मनु पुरुषान्तरस्य तयाक्यार्थप्रतीतीच्छा वर्त्तत एव तदिच्छयेवोश्चरितोऽयं वेद इत्यत श्राह 'प्रतिपुरुषमिति, 'उच्चारणभेदात् ' वाकाभेदात्, 'तथाभूतात्' अर्थज्ञानं विमोचरितात्, 'तजातीयत्वादिति, साजात्य मानुपूर्व्या विवचितं, 'वेदे' तथा