SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ নন্সিক্ষামন্ত্রী : अच मीमांसकाः यथोचारणपूर्बकत्वात् उच्चारण वेदे परतन्त्र तथा मात्पर्य्यमपि तात्पर्य्यपूर्वकमेवेति नादिमत्प्रणीतत्वन्तर) कुतः पूर्वपूर्वाध्यापकपरम्पराप्रणीतलेनैव तदुप्रपत्तेरित्यभिप्रायेण शकते, 'अवेति, मौमामकाः' ईश्वरस्य वेदकर्तत्वामभ्युपगन्तुमौर्मामकाः, 'उच्चारणपूर्वकत्वादिति मजानीयोच्चारणमापेशलादित्यर्थः, साजात्यश्च ममानानुपूर्वोकत्वं, 'उचारणं ज्ञानं, तत्मापेक्षलच तज्जन्यवाक्यार्थज्ञानम्य माक्षात्परम्परया वा प्रयोज्यलं, 'उच्चारणं घेद इति करणापाटवाद्यजन्यं वेद स्योचारणमात्रमित्यर्थः, उमारणञ्च तदनुकूलकण्ठाद्यभिघातः तदनकृलप्रथानो वा, 'परतमिति सजातीयोच्चारणानपेषं यत्तदन्यमित्यर्थः, अन्यथा माध्याविशेषापत्तेः, प्रयच मीमांसकस्य स्वगते दृष्टानः, नेयायिकभने ईश्वरीयवेदोच्चारणस्यैव भजातीयोच्चारणभा पेक्षयाभावाद्वाक्यार्थज्ञानं ततोवाक्यार्थप्रतीतौका नतोवाक्यार्थप्रतीतिरूपेष्टसाधनताज्ञानायाक्ये छा ततो वाक्यरूपेटमाधनताजानात् कण्टाचभिघातादौ प्रयबस्ततः कण्ठाभिघात इति क्रमेणेश्वरीयकण्ठाद्यभिघातादेः तत्प्रयक्षस्य वा तज्जन्यवाकार्थज्ञानप्रयोज्यलाभावात् । न च परमयेऽपि वाक्यार्थस्मरणाधौनवेदोच्चारणस्य कौयवेदोच्चारणस्य च न ययोक्रक्रमेण भजातीयोच्चारणजन्यवाक्यार्थज्ञानप्रयोज्यत्वमिति वाच्यं । स्मतिस्थलेऽपि मारणम्येवावश्यं माक्षात्परम्परया मजातीयोञ्चारण ११) ईश्वरप्रणीतबन्विति स्व. ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy