SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीयखळे तात्पर्य्यवाद । प्रकरणादिमा भिन्ने तात्पर्याप्रमायां भ्रमे वा प्रति . पाद्ययोरेकदैवाति विनानेकार्थप्रतीतिर्न तु तचेको विलम्बते, एवं घटं पटं वा पानयेत्यवानयनस्योभय- . परत्वे एकदैवान्वयबोधो न त्वात्तिः वाक्यभेदत्वर्थभेदात् न ज्ञानभेदात। गङ्गायां जलं घोषश्च प्रतिवसतीत्यच) गङ्गापदस्य युगपत्यवाह-तौम्योस्तात्पर्यग्रहे तयोईयोरप्येकदोपस्थितौ जल-घोषयोरेकदैवान्वयबोधः । न च युगपत्तिहयापत्तिः, इष्टत्वात, देवेत्यर्थः, 'प्रतिपाद्ययोः' श्रेषोः, तथाच यथा नानापुम्मस्थ एकदा नानार्थानुभवस्तथा एकदापि अन्यथा लाघवात् एकदा नानार्थान- . नुभावकत्वव्यत्पत्त्या नानापुरषग्यापि स न स्यादिति भावः । 'पानरानम्य' श्रानयनप्रतिपादकपदस्य,०, 'उभयपरत्वे' उभयव्यकिपरत्वग्रहे । नन्वेवं भिन्नवाक्यताव्यवहारो न म्यादित्यत पार, 'वाक्यति वाक्यभेदव्यवहार स्विलार्थः, 'अर्थभेदादिति, न त् ज्ञानभेदादिति भावः । 'वृत्तिदयापत्ति' वृत्तियज्ञानत्य शाब्दबोधजनकत्वापनि:, 'इष्टत्वादिति मुख्यानुभवमामयो-नक्ष्यानुभवमामय्योः मालाविपनयत् परस्पर विरोधित्वे मानाभानादिति भावः । नम्वेवं यष्टौः प्रवेशयेत्यादौ मुख्यार्थान्वयानुपपतिविरहस्यने लक्ष्यार्थ शाब्दबुद्धि... .....-----..--.---- ..-- - ----- (१) तिष्ठतीत्यति त्व। (१) आमयनस्येन्यप यानयनपदम्येति पाटः यस्मामब्धमूलएस्तकत्रये वसते । . . . . . .. .. . .. 43
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy