SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ • • सस्वचिन्तामयी यदि च तदुच्चारणं नानेकार्थपरं तदातिरपि न स्याम तात्पर्य्यनिर्वाहार्थमावृत्तिकल्पनात् । अन्यंचैकपरेऽपि तदापत्तेः । अतएव तदुच्चारणस्य उभय + घटपदमात्रविषयक ज्ञानेनेव नाना घटप्रत्यायनायभिचार इति वाच्यं । श्रतएव तत्र मपैकशेषाभ्युपगमात् तथाच सुप्तघटपदप्रतिसन्धानादेव घटान्तरबोधः सरूपेकशेषं तिना घटादिपदादिवचमा दितो attractores stuवप्रसिद्ध एवेति प्राचीनमत निगः । 1 'नियन्तुं' विशेषदर्शनेन निवर्त्तयितुं तस्येच्छाप्रतिबन्धकले मानाभावादिति भावः । इदमुपलचणं विशेषदर्शनस्यासाचिकत्वाचेत्यपि वोयं । 'तदावृत्तिरपि न स्यादिति तदावृचिकल्पनापि न स्वादित्यर्थः, 'तात्पर्येति, 'तात्पर्य्यनिष्वाहार्थं' तात्पर्यविषयान्वयबोधनिहायें, 'आवृतिकल्पनादिति वया श्रावृत्तिकल्पनादित्यर्थः, 'अन्यथा' तात्पर्य्यविषयान्वयानुपपतिं विनाप्याम्पिने, 'एकपरेऽपि' घटोऽस्तीत्यादावपि 'तदापतेः' तदातृप्तिकल्पनापते: (१) इदमुपलचणं अनेकार्थे तात्पर्य्यमत्वे श्रावृत्यैवाये कथमन्वयबोधः श्रादृत्त्या बोधमोथे अर्थे वनुस्तात्पर्य्याभावात्, किच वस्तादृशाभिप्रायाभावेऽपि यत्र विशेषादर्शनात् श्रोतुरुभयपरत्वभ्रमस्तच युगपदुभयानुभवो दुब्बार इत्यपि द्रष्टव्यं । मनु अनेकार्थतात्पर्य्यसवेऽपि न युगपदनेकार्थानुभव: एकेक माज विषयक-शाब्दबुद्धित्वस्य शब्दस्यतावच्छेदकत्वादित्यत श्राह 'श्रतएवेति यत -* (१) carefreापतेरिति ख० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy