SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चिन्तामयो । सामग्री मिश्रामय्या प्रग्रहादिति यावत् एवञ्च अनुमितिसामयोभिन्नसामयौजन्यशब्दाविषयकज्ञानाकरणवादिति हेतुरिति भावः । वयं हेतुः खरूपासिद्धः घटमानयेत्यादिमन्दजन्यज्ञानस्यानुमितिमामय भिमामयजन्यत्वादित्यतश्राह 'तथाहौ ति । यद्वा अनुमिति• बामपोभित्रसामग्रीजन्य शब्दाविषयक ज्ञान करणत्वादिति हेतुरक्षा, नवयं हेतुः स्वरूपासिद्धः तादृशसामग्रीजन्यशब्दाविषयक ज्ञानं पदार्थसंसर्गज्ञानमेव तब्देव करणत्वात् शब्दस्येत्यतश्राह 'पदार्थसंसर्गखेति, 'मिद्धे. ग्रहात् तथाच तादृशसामयौजन्यत्वमेव पदार्थ संसर्गज्ञाने नास्तीति भावः । श्रनुमानं मिद्धिप्रकारमेवाह, 'तथाहौति, यद्यपि प्रमाणान्तर्गतत्वे साध्ये मायं हेतुः सम्भवति अतीन्द्रिये परमाण्वादौ व्यभिचारात् तथापि तम्भिन् माध्ये 'अनुमागमः' श्रमु मानविधया, 'सिर्द्ध:' माधकत्वादित्यर्थः तथाच पदार्थसंसर्गानुमापकलादिति हेतुरिति भावः । पदार्थ संसर्गकानुमापकत्वमेव कथं . तदाद, 'ताति । · · केचित्तु शब्दो न प्रमाणान्तर" हत्यस्य शब्दवं तज्ज्ञानत्वं वा अनुभवासाचाच्या जात्यवच्छिन्नकार्य्यता प्रतियोगिक कारणनावदकं नेत्यर्थः, तत्वे साधकाभावादिति तुराः । ममु शब्दशेष प्रमाणान्तरं तदा घटमानयेत्यादिवाक्यप्रयोगानन्तरं १) पदार्थ संसर्गबोधः कथं स्यादित्यत चाह, 'पदार्थति, श्रनुमानतः सिद्धिप्रकारमेव विणोति, 'तथाचतोत्याजः । (1)मा येत्या दिवाश्रनन्तरमिति ७० ग० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy