SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ মুনীম অবস্থিত। क्रिया कारकपदोपस्थापितयोरेव क्रिया-कारकयो परस्परमन्बय इति शब्दाध्याहार एव। कचाक्षेपे तु पक्ष्यामः। मित्यादावध्याहारस्यलेऽपि पदचानजन्यपदाशीपस्थितिर वयबोधीपयिकौत्यर्थः, नथाच नोकव्यभिचार इति भावः । तस्मादिति व्यभिचाराभावेनेनि घोषः । नन्वेवं पचत त्यादौ व चिपस्थले पममितेम चैयादिना कथमन्वयबोधः तव नये पटजन्नपदार्थोपनि तेरेव शाब्दयोधाङ्गत्लादित्यंन श्राइ, 'कक्षिप इति, समापि प्रथमान्नक्षेत्रादिपदाध्याचारादेवा चयबोधः न वनुमितचैत्रादिगा, . कत्रादेपलन्यत्वप्रवादमाग यमेवार्थ: (१) न बनुमामलधत्व मिति भावः । इदनापानाः मेह इत्यादिपदं विनापि यत्र घटोऽतीयाचभिहितं नत्र गेह इत्यादिपदं विनापि माधुतया पदाथानाराभावेन व्यभिचारस कुरिषात् मकमेकक्रियादियोगस्य दिनीमादी माधुतानियामकल्वेऽभिप्रायशून्यमुर्खाध्यापकाथुमविष्णुपूजये, दित्यादिविधिवाकाचाप्यमाधुलापत्ते अभिप्रायघटितम्य सकी कियायोगस तथाप्यमागत् (२) । किञ्च माधुतार्थ वाकुरेलवाल नाभिप्रायविषयालरूपश्च : सकर्मकरियापदादियोग . प्यत्वाकाथन आपदयोग्यस्यामावादिल ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy