SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरौवत्खण्डे ज्यासत्तिवादः । क्रियापदयोगं बिना दितीयानुपपत्तिः, न sarveार्थयोगे द्वितीया, घट श्रानयनं कृतिरित्यचाfe featurपत्तेः तथाच पुष्येभ्य इत्यच स्पृहयत्ति *) चला मतदानापेचया गुरुत्वाचेत्यपि निरस्तं । तत्रापि विशेषसामग्री विरहादेव शाब्दबोधाभावोपपत्तेरिताखरमादाय, 'अपि चेति । चिन्तु मनु पदस्मारितपदार्थजिज्ञासा नाकाज्ञा निशानीरपि शाब्दबोधात् माण्यानुपूर्वी विशेषः तस्यामनुगततचा अना कार्यकारणभावापतेः, किन्तु घटः कत्वभित्यादिपद विशेषाअन्यपदार्थोस्थितिरेवाकाङ्क्षा मा चार्थाभ्याहारस्थलेऽप्यस्ति नास्ति सनिराकाङ्गस्यले एकदेशनिराकाङ्क्षस्थले चेति न तत्राम्बयं-. बोधः किं पदाध्याहारेणेत्यस्वराह, 'अपि शेतीत्याङ्गः । तदभत् भेदबूटान (१) विशेषणविशेष्यभाये विनिगमनाविरहेणानन्तकार्थकारणभावापत्तेः श्रन्वयप्रतियोग्युपस्थापक पदमा चाश्रवणेऽपि पदाचेपिस्थितिमात्राच्छाब्दबोधस्य दुर्वारत्वाच तदन्नधप्रतियोग्युपन्नापकपदत्वेन हेतुतस्य उकमेव वशुमशकावादिति ध्येयम् । कथापट्योगं विनेति सकर्मक क्रियापदे कवाक्यताभिप्रायविषयत्वं विनेत्यर्थः, 'द्वितौयानुपपत्तिरिति द्वितीयायाः साधुलानुपपतिरिक्तार्थ: (१) पाणिनि- चान्द्राद्यनुशासनकर्टभिचैव निर्णोतमादि ' (१) पदविशेषाजन्येवानामतभेदष्टानामित्यर्थः । (९) raati anकक्रियापदम कारे स्वार्थबोधकत्वं ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy