________________
चिताम
२०५
तु तदर्थः, अवश्य करण्यार्थ साहचर्येण देववशसम्पन्नशब्दस्मृतेरन्यथासिवेः, अन्यथा पदबोधितस्यैवार्थस्याgeeta पिधानोपस्थापकपदोपस्थिति विना दारमिति वाक्यात् विधानशाब्दबुद्धिरनुपपचेत्यनुपपत्तिकरणकार्थापत्यै विधेतिशब्दपस्थितिः कल्पनीया, तच न सम्भवति श्रर्थापत्तः माचादुपपादकभा• विषयकत्वनियमादिति भावः । इदमापाततः, एवं सति दिवाभोजिनो देवदत्तस्य पौनत्वान्यथानुपपत्या रात्रिभोजत्वमपि न सिद्धांत भोजना माचात्पौनवानुपपादकत्वादिति ध्येयं । 'शब्दमात्रं पिधानोपस्थापकशब्दपस्थितिः, 'उपपादक' भाचादुपपाद कं, 'तदर्थः' तदर्थोपस्थितिः । वतु ं यत्र दैववशेन मन्दर ने वार्थति त यदि पिधानप्राब्दद्धिवावनिं प्रति शब्दज्ञानविशिष्ट विधानोपस्थिविजेत कारण कुत्रं तदान्यचापि तद् पस्थापकदोपस्थितिरभ्वं कल्पनीयेत्यत श्राह श्रवस्य कल्प्येति पिधानान्दबुद्धिवानं प्रति कारणतावच्छेदकले माग्यं कल्पनौयेत्यर्थ:, () 'अर्थमाह श्रयेोपस्थितित्वस्य जन्यतामन्त्रन्देन सहचरितत्वेनेत्यर्थः, 'अन्यथासिद्धेरिति जन्यतासम्बन्धेनान्यथासिद्धिनिरूपकलादित्यर्थः, तथाच तवापि शब्दज्ञानविशिष्टपिधानो पस्थिमित्वेन (९) कारणत्वमिति भावः । 'अन्यथेति श्रत्यन्यथा विद्य
.
freeकले त्यर्थः पदद्बोधितम्येवेति पदजन्यपिधानाद्युपस्थिति
•
(१) शब्दज्ञानविशिष्ट विधानोपस्थितिलेन कारयतावच्छेदकत्वेनाविश्य hearted इति ग० ।
(९) दानविशिष्टपदार्थोपस्थितित्वेनेति ग० ।