SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ कर S " . स्वस्थ करणान्तरसाम्यात् । तथापि शब्दो न प्रमा तत प्रामाला-बोग्यतादिमभूचालम्बनं ततो यागादेः शाब्दबोधः तत्र भाब्दयोधममये उच्चवतोपस्थितघटादेरपि मानसापत्तिः । न चेष्टापत्तिः, शाब्दबोधानन्तरं घर जामामौत्यनव्यवमायापत्ते, अपि च. योग्यतामभयदाणायामपि शदश्रवणानन्तरं वाचार्यनिश्चयोऽनुभव मिद्धः स कथं स्यात् ये ग्यतामंगायें मति मानसमंशयमामयौमत्त्वा... दर्थसंयोत्पत्त्यापत्ते. एकरदायरपदार्थवत्त्वस्य योग्यतावादिति कतं पलवितेन। ... इदानौं वैशेषिकमतमारते, 'तथापीति आकाङ्घादिज्ञानविशिष्टस्य शब्दस्य शब्दाविषयकप्रमोपधायकन्वेऽपौत्यर्थः, 'म प्रमापानरगिति, मनु प्रमाणात रत्वं यदि खभिनप्रमाणत्वं तदा नदभावे साध्ये भिसाधन(३) । अथ प्रत्यक्षानमानभिन्नप्रमाणलं तदा সম্মান গসর্ষিক্তি: বনীঘমালামা , অনুমাননির্মলন तदा तदभाये माथे मिद्धमापन चायिकैरपि शब्दनिकानुमितौ शब्दस्य करणत्वस्वीकारादिति चेत्, न. प्रमाणन्तरत्वं हि अनुमितिभिन्नशब्दाविषयकप्रमिनिकर णावं, तदभावः साध्यः स्वविषयकप्रत्यनकरणाया. बाधधारणाय शब्दाविषयकेति। न च प्रत्यक्षकरणलमेव मास्ति व्यापाराभावादिति वाच्यम् । स्वविशिष्टबद्धौ (१) कारणास्तरसाम्यादिति ख.। . ११) तयाध सम्मिन् वभिन्न प्रमाणात्याभावस्य सर्बजादि सम्मतत्वमिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy