SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रेषक-कर्म-कात करणाधिकरण-क्रियादिनामिका दशानजन्यक्रमिकपदार्थस्मृतीनां न योगपचं सम्भवति पाथुतरविनाशिनां क्रमिकाणां मेलकानुपपत्तेरिति कथं तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वादि नव्यास्तु मन वृत्त्या पदजन्यपदार्थोपस्थितिरासत्तिका मा च भाब्दधौरेव तथाच तस्यामयामत्ति: कारण मापि प्राब्दबोधरूपैव सल्याच. यदि अपरामत्ति: कारणमुच्यते सदा अनवस्था फलौता क्तदान्योन्याश्रय दूत्यत आह, ‘मा तौत्याः । - प्रमात् अन्वयबोधनिर्वाहकपदजन्यपदार्थोपस्थितिपरिपाटौं प्रदर्शयितमाशाते, 'प्रथेति । नयास्तु वृत्या पदधीजन्यपदार्योपस्थिनिश्चेदामत्तिस्तदा नामा- . विशेषणकस्थले) कथमन्वयाधः पदार्थोपस्थितौनामेकदाभावादित्यामते, 'प्रतीत्यानः । । 'मेस' मिलनं। न च सकलपदगोचरै कस्मरणाभावेऽपि प्रत्येकपदानुभवजमिनप्रत्येकपदार्थस्मरणचितसंस्कारभ्य एव म कसंपदार्थगोचरमेकम्मरणं सम्भवति तथार सकसपदगोचरेकरमरणपर्यन्तासुधावनं विफलमिति वा । प्रकारान्तरेण पदार्थोपस्थितेः भादोधारतत्वात् पदधानअन्यलोपपत्तवे तथानुधावनात् । 'विमेंपणज्ञानसाध्यत्वादिनि 'विशेषण' पदार्थः, तदुपस्थितिमाथानादि (१) दही खली वासको चैत्र वादियो ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy