SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणौ अथासत्तिवादः । ------- -- आत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः, मा -------------------- ... अथासत्तिवादर हस्थम् । ঢাজালিয়া যালি: qনল আনি নিरूपयति, 'बामसियेति अग्यातियोगिनोः पदार्ययोरव्यवधानेमोपस्थितिरासत्तिरित्यर्थः, स्वात्यवदितत्वमान्धेन तत्तत्पदायाँपस्थि-- तिमती तत्तत्पदार्थोपस्थितिन्नपदार्थ तत्पदार्थस्थामतिरिति तु फलितार्थः । म चैवमामझानासनविभाग एव व्याहतः ममालम्बमरूपपदार्थोपस्थितेरे व मर्चच शाब्दबोधोपयोगिनया गिरिभक्कममिमाम् देवदत्तनेत्यादापि शाब्दानुभवाव्यवहितपर्ववर्तिसमूहासम्बनरूपोपस्थितिमादायाव्यवधानेनोपस्थितिमत्त्वात् उपस्थितेरेकवेन व्यवधानासम्भवात्।। इति वाच्यं । भेदगीव्यवधानस्य पूर्योतरक्षणमाधारणम्या व प्रवेधात्, तच स्वध्वंशाधिकरणभिन्नत्वे पति यः स्वपागभावाधिकरणममयप्रागभावानधिकरणानाम्नादवच्छेदेन ख------- - -- - --- ... ... ... (११ तावत्पदन्यसम्हालम्प ने कोयस्थितळवधानाभावादिति मावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy