SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ referent | 1 वच तच शाब्दे पणेति वाच्यम् । श्रुवः प्रत्यचे लक्षपेत्य स्थापि(१) सुवा । अथास्तु शाब्दत्वं जातिरस्तु वा तदवच प्रति पदज्ञानजन्यपदार्थ पवित्यादे हेतुत्वं तथापि या जातिर्मानसत्वव्याप्येव तथाच चचुरादिवच्छन्दोऽपि प्रत्यक्षप्रमाणान्तर्यंत एव न तु प्रमाणान्तरं । म त मानसत्वव्याप्यत्वे यागादेः शाब्दबोधानन्तरं ari erware intraव्यवसायापतिः तच ददं मानुमितं न वा ture fear तमेवेदं पदेभ्य इत्यनन्दनमायाभावापतिखेति (९) वाथम् । लौकिक विश्यतास्वरूप माचात्कारलावच्छिन्नविषयत्न:सदभावद्विषयत्वात् (")। श्रन्यथा सुरभि चन्दनं इत्युपनीतभानाaari atri enarratitशनुव्यवमाथापत्तेः मौरभ न माचात्करीमोवायाभावात्ते (*) : म स तस्य मागसत्वव्याप्यले उपकृतateferrerrararaf(1) यागादिशाब्दबोधे उपनीतभानापतिः तथाच यागादिकं प्रणमत्यनुव्यवसायका पटादिकं पटणोमीत्ययमाः स्यादिति वाम् । शाब्दवावका विषयतायास्तनाभावेन (१) शाब्दे शक्तिः श्रावणात्य से राक्षस्यामीति ० ० ॥ (९) सखि, ग (३) लौकिकवितात्मकेति ख०, (४) मायाव् 'यागादे दो भावः । ज० । शाब्दस्य मानसोपनीतभानात्मकतया लौकिकनिष्यत्वावानरं न मागं साक्षात् करोमीत्यनुव्यव साक्षात्कृत मित्यनुव्यवसायानुपपत्तिरिति (4) इत्यनुष्यवसायानुपपतेति ख०, ग० । (i) पदान्यपरितघटादीनामपीत्यर्थः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy