SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सम याप्तिः भिंगा-नौला दितादाकांच वृच-घटत्वाद्यमनिहायन्ताभावप्रतियोगित्वादिति वाच्यं । तद्भभवच्छिन्ननिष्ठात्याभाषपदेन सद्धभावच्छिनत्वव्यापकात्यन्ताभावस्य विवचितत्वात् । न चैवं प्रमेयं वायमित्यच गोवे गोत्वाधिकरणत्वे वा प्रमिभिधानम गोल- तदधिकरणत्वयोः प्रमेयत्वव्यापकात्यन्ताभावप्रतियोगित्वविरहादिति वाक्यं । विशेषणता विशेषावच्छिन्नगोलाभावस्य केवस्ताम्वथित्वेन प्रमेयलव्यापकतया गोवे प्रसिद्धिसम्भवात् प्रमेयं वाच्यमित्यत्र विशेषणता विशेषम्यैव लचणघटकत्वात् (९) । न च विशेषणताविशेष सम्बन्धावन्निगोलाभावो न प्रतियो गितावच्छेदकसम्बन्धेन प्रतियोगिव्यधिकरण इति वाच्यं । व्याप्यवृत्तिम्थले तस्यानुपादेयवात् श्रव्याप्यवृत्तावव्याप्तिवारणाय व्याप्यवृत्तित्वस्यैवाभावविशेषणfare व्याप्यवृत्तित्वं निरवनिवृत्तित्वं । न चैवं वै शिष्य व्यासज्यवृत्तिधर्मावच्छिनाभावमादायासम्भव इति वाच्यं । तद्धर्मावच्छि निरूपितवविशिष्टान्वयितावच्छेदकसम्वन्धतावच्छेद तजीवच्छिनत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकप्रमाविशेष्यत्वाभावस्य विवचितत्वात् । न चैवं वह्निना मिचतीत्यादौ प्रतिप्रसङ्गः वfत्वावच्छिनाधेयवत्वे करणत्वत्वव्यापकात्यन्ताभावप्रतियोगिता (१) raftaraछेदकसम्बन्धता नियामकसम्बन्धेनाभावस्य लक्षणे निवेशनीयतथा वाच्यतादात्म्यस्य वाच्यत्वरूप तथा तक्षियामकसम्बन्धी विशेषणसाविशेष एवेति भावः । (५) प्रसानि पितावच्छेदकत्वनिष्ठ प्रकारता च पर्य्योतिसम्बन्धादिमा urat aa garm दोष इति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy