SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ चिन्तामणी : पदार्थस्मरणादिव्यापारवतः प्रमाणत्वेन तथाभूतात् प्रमोत्पतेरावश्यकत्वात् तथाभूतत्वे च फलाजनक सं गमादिदममङ्गतमिति वाच्यम् । एतत्पाठपचे सौगतमाषस्य पूविपति हृदयम् । स्वमते भागा सिद्धिमाह, 'श्राकाङ्क्षादोति श्राकाङ्गाज्ञानादि विशिष्टस्येत्यर्थः. 'आदिमा योग्यता ज्ञानामत्तिज्ञान ज्ञान-विरोधिभिजामादिप्रतिबन्धकाभावपरिग्रह: (१), 'पदार्थमरणादौति पदार्थमरणादिरूपव्यापार विशिष्टतेत्यर्थः, 'आदिमा श्रवान्तरवाच्या नोधपरिग्रहः श्राकाङ्क्षा ज्ञानन्तु न पदज्ञानव्यापारः अनुमानादिना तानेऽपि शाब्दोदयादिति तस्य पृथनिर्देशः, 'प्रमाणवेन' प्रमामामग्री विशिष्ट आवश्यकलादिति, तथाच शब्देनोभयवादिभिद्ध हेतुरिति भावः १ न्वाकाङ्क्षादिज्ञानवशिन्देऽप्याकाङ्क्षा दिज्ञानरूपमा पौर्ि 'दशायां प्रोषधायकत्वाभावाभ्युपगत इति म भगामिद्धिरित्वhire, 'ताव प्रति इवामय्यमवधान इत्यर्थ, 'तकार: 'सम्यादित्यनन्तरं योन्यः, 'कलाजनकस्य' प्रमाफीपधायकलाभावस्य 'करणान्तरेति करणान्तरे चतरादावपि मत्त्वाचेत्यर्थः, Fera चरादौ यभिचार प्रतिभावः । श्रन्योन्याभावस्य साथ (यादिना योग्यताधानाविज्ञान निहोनि सादिप्रतिबन्धका भावपरिग्रह इति स० । (1) तथाच पचतावच्छेदकनामानाधिकरणेन हेलभावात् भागसिद्धिरिवि मात्रः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy