SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सत्यचिन्तामणी पदार्थसंसर्गष्याप्यधर्मवावं, वाक्यार्थस्थानुमेयत्वापत्तेः न च वस्तुगत्या संसर्गव्याप्यो यो धर्मस्तहवं त ? जातमुपयुज्यते इति नानुमेयः संसर्ग इति वाच्यम् योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः। अतण्वानन्षयनि .. ...---..---...-------- . . . ------ . मर्गेण तद्योग्य नेति फलितार्थः, 'वाक्यार्थस्येति एतमंशयविरहस्थलीया!ब्दयोधमात्रस्यैव पूर्वमेकपदार्थेऽपरपदार्थसंसर्गस्वानुमाना पत्तेरित्यर्थः, एनमंशयविरहस्यले यत्र यत्र शाब्दबोधस्तत्र तत्रैः भाब्द वोधात् पूर्व एतनिश्चयस्थ त्वयाधुपगमात् व्याघवत्ता निश्चयमत्त्वेनानु मिनिसामग्रीमत्वादिति भावः ! 'संमर्यवाप्यति, तदीयतात्ममर्गव्याप्येत्यर्थः, 'तद्वत्वमिति, तत्मसर्गेण तद्योग्यतेति षः । 'योग्यताक्रमादिति, इदच शाब्दधमानुपपत्तौ हेतुः,') यहिना मिञ्चलोत्यादौ तो निनयोग्यताया भ्रमो न तु स्वरूपमती मा अतः साम्दभ्रमानुपपत्तरित्यर्थः । न घेयं शादप्रमायां हेतुरिति बाच्छं । वाधनिश्चयदशायो शाब्दप्रमापतेः विनष्ट विनष्टरूपवत्तादाम्यप्रतिपादकसमेवरस्यादिवाक्य जमायामव्याखेति भावः । ................................--..------------....---. .. . ............. .. . (१) शोग्यतामभादित्रा पञ्चम्यर्थः प्रयोज्यत्वं, अन्धपश्चास्य शाब्दभमान. पपत्तौ तथाच योग्यताभ्रमप्रभुक्ता या प्राब्दभ्रमानुपतिस्तत इत्यार्थः प्रयुतत्वच सविधययोग्यत्वाभावप्रयोज्यत्वं, भवति चायोग्यम्यो निरकयोग्यतायाः खल्मसत्या कारणत्ववादिनस्लव मते योग्यताविरहायकच भाम्दभमाभावः, सिद्धान्तिमते तु तामादेव शाब्दममः इति भावः।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy