SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ शब्दाला दाकाङ्गावादः । १८ मुभावकत्वं विश्वजिता यजेतेत्यच ममेदं कार्य-: fafa प्रवर्त्तकतात्पर्य्य विषयज्ञानं नाधिकारिणं विनेति तदाकाङ्क्षा | arraftarधकारोऽपि श्रशेषादेव लाभ 2 इति प्रतीतेः खर्गकाम यजेतेत्यादौ सहमती विद्याय कालेन म खर्गकामाभ्ययं स्वर्गकामादिपद्यादिपदवत्वमेव काकाङ्क्षा वाच्या तयाच विचलिता गजेनेत्यादी वर्गकामरूपाsafareranaar श्राविरहादित्य आह 'विश्वनिति, 'ममेदमिति स्वर्ग यतिमाध्यमिव्याकारकमित्यर्थ:, प्रति प्रवर्तकतात्पर्यविषयभूत ग्रामसियर्थी, 'नाधिकारि विजेत, मालदर्गकामना विनेत्यर्थः, 'महाकाङ्क्षति, नलाङ्गाज्ञानविशेषः । कर्तुरिवेति पवतीतिभानं प्रयुक् तु क्षेत्र इत्यादित या पाककृत्योपयोधामाग्गनुमान वादिविशेकापatraanaर्थ:, 'अधिकारिणोऽपि विश्वषितेत्यादी स्वर्गकामस्यापि 'प्रादेषादेव' श्रनुमानादेव, अनुमानं याभिज्ञायं तेन 'दिवानमाणिक इति ग्रन्यस्य न पोनरु, 'शाम' विधार्थकार्यदोषः, 'तदयथः' विध्यार्थ्यांचे तरम्ययः, "अनुमानिकः अनुमितिरूपः, या 'लाभ' उपस्थितिः । ननु स्वर्गकामस्यानुमानन उपस्थितावषि कालेन सह तदन्वयः जब्दगतिपाद्य एवेति दोष -
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy