SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ शब्दाकाङ्गावादः । दबुद्धिः प्रसिद्धा तमते च तत्र ध्यार्थस्य संयोग-स्वत्वादेः संसर्गः तथा प्रकारतया भानाभ्युपगमात् एवञ्च घटवृत्ति कत्वमित्यापोधे घटादिपदे दितौयादिविभक्तिमत्वादिकमिव नीलादिपढ़े दिविभक्तिमेव तादृशाश्वयबोधे श्राकाङ्क्षा, स्वप्रयोज्य -- इतिज्ञानजन्यमील-घटाद्युभयोपस्थितिसम्बन्धेन च तनिश्वयस्य तादृशापोधे हेतुत्वं तेन तादृशविभक्रिमत्वज्ञानेऽपि ततो नौverageस्थितौ न तथान्वयबोधः, सम्प्रदायमते पूर्ववर्त्ति लोप्तरवर्त्तिव्वान्यतरसमभिव्यापारसम्बन्धेन पश्याद्यन्त नौलादिपदे घटादिपदवत्त्वमपि तादृशान्वयबोधे श्राकाङ्गा, स्वपयोज्यवृत्तिज्ञानअन्यविशेष्य-विशेषणसंसर्गेौपस्थितिसम्बन्धेन च तनिश्चयस्य हेतुत्वं तेन नौलस्य घटः चैत्रस्य धनं इत्यादौ पष्ट्यादिना संयोग - स्वत्वादरूप - स्थितिदशायां समानकालीनत्वादिमम्बन्धेन नो चेत्रादर्घटधनादौ नान्वयः समानकालीनत्वादिसंसर्गस्य षष्ट्याद्यनुपस्थापितलात् इत्थञ्च थथा घटः कर्मभित्यादौ घटभित्याचानुपृवविशेषाकाङ्क्षा निश्चयरूपविशेषसामग्री विरहाइटन्ति कर्माचमित्याद्यन्वयनोधाभावस्तथा ntatre दावपि तत्तदानपूर्वी विशेष मकाकाङ्क्षा मिश्रयरूपविशेषसामग्रीविरहादेव मोद्देश्य विधेयभावापचतादृशान्वयबोध दहि चेत्, तर्हि नौलो घटोऽस्ति नीलं घटमानयेत्यादौ तादाम्यसम्बन्धेव नोखादेर्घटादाववयो न खात् (१) घटाद्युद्देश्यक-नौला दिविधेयक शाब्दबोधे नीलादिपदे षष्ट्यादिविभक्तिमत्त्वस्य स्वप्रयोज्योचटाभवोपस्थितिसम्बन्धेन हेतुतया तदभावात् मक घटादेन (५) aereraman: कथं स्यादिति ग० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy