SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Raftaarnat म कचित्तु (९) कुलोद्देश्यक- घटविधेधकशाब्दबुद्धिवस्य घटमिareraपूर्वी विशेषात्सकाकाङ्क्षा निश्चय कार्य्यमावच्छेदकतथा तदादिपदन्यकर्मल विशेश्यक- घटप्रकार कशाब्दबोधे न व्यभिचारः विशिष्ट पदार्थलेन तादृशोग्य-विधेयभावायत्वाभावात् (५) घटमित्यादौ च कर्मवच्छेदेन घटसंशय विरोधिविषयिताव्याप्यतादृभविषयितायाअनुभवमलेनाभ्युपेयत्वात् इत्याह (२) तदसत् । तथापि घटं घटौ घटra hai rat herयाम् इत्याश्चानुपूब्र्वीविशेषाणां परस्परव्यभिचारवारणायोक्रक्रमग्यावश्यमनुसरणीयत्वात् । म येवंरूपे हेतुहेतुमद्भावे घटः कर्मत्वमित्यादावपि कर्मत्वविशेष्यकाधेयत्व संसर्गक घटप्रकार कशाब्दबोधापति: (४) घटं कलममित्याद्यानुपूबविशेषात्मकाङ्गाज्ञानानां तादृशज्ञान व्यवहितोत्तरव तादृशाब्दबोधं प्रत्येव तुलादिति वाच्यं । घटं कषमिश्राचानुपूर्व्यो विशेषज्ञानाव्यवहितोत्तरवतिरिक्तादृशभाब्दनोधस्याप्रसिद्धतया तदानुपूब्र्वीविशेषज्ञानात्मक विशेष सामग्रीविरहादेव तत्र तादृशाब्दबोधानुदयात् विशेषसामग्रीसहिताया एव सामान्यमामय्या narrateकत्वात् । न च घटं कलर्स इत्याधातु पूर्वी ज्ञानाव्यवहितोत्तरवर्ण्यतिरिक्रतादृश शाब्दबोधः तत्पदादिजन्यतादृशशोध एव प्रसिद्धस्तस्यैव घटः कलमित्यादी उत्पत्तिप्रसङ्गः (१) के विस्विति ख०, ग० । (९) एकपदस्याध्यपदार्थाना उद्देश्य विधेयभावास्वीकारादिति भावः । (९) इत्वारिति ख०, ग० । ( * ) योग्यता जानवलादेवेत्यादिः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy