SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ बन्दाकाङ्गावादा। ग्यादिसंसर्गकामथनादिप्रकार कशाब्दबोधे त्यादिप्रत्ययजन्य सु स्थितेर्हेतुभ्युपगमेनेवानयनं कृतिः गमनं व्यापार इत्यादी तथा Praatararaarad वाच्यं । श्रघट घटाम् टा घटं घट-टा इत्यादी घटोऽस्ति चेत्रेण पच्यते घटोऽसि पक्षानयेत्यादौ च Heroesोधापतेः श्रमादि विभतिजन्यकर्मान्वायुपस्थितिमा एवं तिरामधनं श्रामथमं तिरियादौ श्रामयनमस्ति पचति नेत्यादौ च तथाasterपतेश्च त्यादिप्रत्ययजन्यहत्यायुपस्थितिमत्यात् । चैतादृशाकाङ्गाज्ञानस्य हेतु विपरीतव्युत्पन्नग्य चैत्रः कर्त्तृनं घटः कमित्यादौ चैचनिष्कलं घटवृत्ति कत्वमित्याद्यन्वयबोध. कथं स्यादिति वाच्यं । विपरीतव्युत्पन्नस्यादिपदे ऽनुखार आदिदेव तादृशाब्दबोधोदयात् । न हि वस्तुगाथा न दाद श्रनुखारादिमत्त्वस्य श्रमस्वार घटा वा ज्ञानमेव तादृशाब्दबोधे हेतुः अपि न घटपदत्वादितादकका मुखारादिविशेषणतावच्छेदकं अनम्यदत्वमिताव च्छेदककं घटपदत्वादिविशेषणतावच्छेदकं वा भ्रम- प्रमासाधारणं ज्ञानमेव तादृशाब्दबु हेतुः यस्य पुंसः पादमानस्वारत्वभ्रमः तस्य तु घट-कलादिपदात् घटकाचोरपत्या मानसोऽन्ययबोधः शब्दप्रयोज्यलमिवन्यमञ्च गान्दत्यानुभवः । नचैव घटवृत्तिकत्वमित्याद्यन्वयबोधे घटमित्याच्चानुपूर्व्यो विशेष श्राकाङ्गा श्रानयमानुकूलकृति रित्याद्यवयवोधे च श्रानयतौत्द्याद्यनुपखविशेष कति फलितं तथाच घटमानयतीत्यादौ धारावाहिकशाब्दबोधापति: तादृशानुपूब्र्वी विशेषज्ञानस्य स्वप्रयोज्यत तत्पदार्थोंप
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy