SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ शिकायों मनु शब्दो न ममाय तथाविवरणविशेष प्रमाण, অথঘাঘলক্স), অলিমা নৰনঝি অবিবিसा) प्रमालच पूर्मवत् बासंचर्मक-तत्तत्पदावटिनं योगमिति पारिति संवेषः ॥ शक्षणमुशामिदानौं मामाण्यं व्यवस्थापयितुं प्रथमतो बौद्धमतमामञ्च निराकरोति, नन्वित्यादिना, 'म प्रमाणं न प्रमितिकरणं, पारणलश्च पलायोगव्यवछिनकारणत्वं फल्नोपधायनसमिति धावत्, मह व्यापारवत्त्वे पति कारणत्यं, प्रमायोगव्यवच्छेदामास वा माणदेतोरप्रयोजकत्वापत्तेः । नन स्वप्रत्यक्ष-(२)सालिङ्गकासुमिव्युपधाधकत्वात् बाध इति वाच्यम्। शब्दाविषयकानामिनिभिवामित्युफभाएकान्यावा) माध्यत्वात् । पत्रे च शब्दपदं शब्द ज्ञानपर, अन्वथा न्यायमरोऽपि सब्दज्ञानस्यैव प्रमाणत्वात् पिसाधनापोः शावमाभशम्दस्थ करणत्यपक्षे तु यथाश्रुतमेव साधु । न च तथापि प्रजनितभाब्दबोधके भक्दज्ञाने तादृशधरे वा अंशत: मिसाधनं -एवं भादो गुप इति शब्दे नजाने वा अंशतः सिद्धमाधममिति वाच्यम्। (१) लक्ष्यप्रविविलक्षणप्रमाव येति का, य० । (१) तथात वस्तुगत्या लक्ष्यत वच्छेदक लक्षणयौरभेदेऽपि उपधितानुप हितभेदात् लक्ष्यतावच्छेदक लक्षणभावसङ्गतिरिति भावः । (२) पत्र प्रत्यक्षपदं लौकिकप्रत्यक्षपरम्। (৩) আগ মুস্তাবিষয়নি মলিলিনি যথা নিয়মানুষ। समितिभिन्ना या प्रमितिः तदुपधामकान्छनोव
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy