SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ "feat अथ शब्दाकाङ्गावाद सिद्धान्तः । उच्यते । श्रभिधानापय्यैवसानमाकाङ्गा यस्य येन विना नं स्वार्थायानुभावकत्वं तस्य तदपर्यवसानं. अथ शब्दाकावादमिवान्तरहस्यम् ॥ टीकाकारो लक्षणमेव परियानायति, 'अमिधानेसि, अभिधानपदं करणव्युत्पच्या शब्दोच्चारणमभिधत्ते तापमान फखानुत्पाद:, तथाच तदुच्चारणजन्यतादृशाब्दबुद्धी तदुच्चारणजन्यताम्रप्राब्दधोप्रागभाव आकाशेति पतितं तच पूर्वी रूपेण दुहं । न चाभिधानपदं भावव्युत्पत्स्था शाब्दबोधपर तस्यापवमानं श्रभावः तथाच तादृशशाब्दबोधे तादृशशाब्दबोधाभाव श्राकाङ्केति फलितार्थ दति वाच्यं । षटः कत्वमित्यादावतिव्याप्तिरित्यतः पारिभाषिकमभिधाना पवनामपदार्थमात्र, 'यस्येति, यत्पदनिवयं'पदेन विनेत्यर्थः, 'म खार्थान्वयानुभावकम्यमिति में तादृशाम्यत्रोधइत्यर्थः, 'त तदिति तत्पदख तत्पवस्वमित्यर्थः, 'अपय्र्यवसानं ' तादृशाम्बवनोधे श्रभिधानापर्यवसानं तथाच चत्पदनिष्युत्पदव्यतिरेकप्रयुक्तो यादृशाचचनोधाभावस्तत्पदख तत्यदवनं ताबूशाअभिधानापर्यवसानं इति फलितार्थः । पद्मम
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy