SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नवादा। वात् तत एवाभाव इति किमावाहया। 'अपि चेति इत्याः । तदसत् एतादृशाकाङ्गायाः शाब्दधौ हेतुले प्रकृते मदौकच्छाम्यबुद्धेरनुपपत्तेः तत्र तात्पर्य्यविरहात् । नं तेयं स्वरूपतो न हेतुः किन्तु ज्ञातेति तात्पर्य्यये भ्रमात्मकतामानदौकच्छान्वयधीरिति वाच्यं । श्रस्याः स्वरूपमदेतु एव 'श्रपि चेत्यादिदूषणमङ्गतेरिति दिक् । 'प्रागभावाभावस्येति (९) विमलं जलमित्यादौ नदीवरोधोतरं नदीकष्णावयवो धानुत्पत्तिस्थले तदुच्चारणजन्यनदीक काम्वबुद्धिप्रागभावाभावस्थे-त्यर्थः, 'कारणान्तराभावेति शोनिनदीकच्छान्थोधतात्पर्यज्ञानात्मक कारणान्तराभावव्याप्यनयेत्यर्थः । गधे तात्पर्य आते नदी जलान्वयबोधानन्तरमपि नदोकान्पयवोधस्त्र सर्व्वमानवा"दिति भाव: । 'कार्य्यमवति नदीकान्ययोधाभावार्थ:, (२) "किमाकाङ्क्षयेति किं तदचारणजन्यतादृशापयतु द्विपागभावस्वकपाया श्राकाङ्कायाला येण हेतु तथेत्यर्थः । प्रमाणन्तर भस्बे प्रानवादान्यथानुपपत्तिमा कारणत्वासावादिति भावः (४) । (१) नदीच्छाययत्रोधः स्यादिति क० । (१) नमुना र मदकापरोधापत्तिवारणायाकाङ्गायाहेतुत्वं वक्तव्यं तदेव न इत्याशयेनाह पागमवित्यादि । (*) तथाच तदुच्चारयबन्धनादृप्राब्दधप्रागभावविषो न वादका rferereप्रयोon afत न तस्य कारणत्वमिति भावः । (e) areareranaarदिवर्थ इति ख, ग । " •
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy