SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ..सावचिन्तामणी शानाजनकत्वात् आकासादिक सहकारोति। : प्रचाभिनववैशिषिकैकदेशिनः लाघवात्तत्पदार्थवत्तत्पदार्थप्रतीलौथोच्चरितवरूपतात्पर्य्यस्य घटव-कर्मवादिना निशेषतोधौरेव कोक-वेदसाधारणशाब्दधीसामान्य हेतः, वशिना सिञ्चतोत्यादौ বক্সিকান্ধলষনীনসষিধি : হৰিা বঞ্চিঙ্গरणकत्ववमेकातौतिपरमिति भ्रमरूपरज्ञानसम्भवात् न तु नहिगे. थक-तत्प्रकारकाप्रतीतोच्छयोद्धरितत्वधौः, नत्तमम्बन्धावनिप्रकारिताप्रवे? १) गौरवात्, न वा वेदस्यले नियनकर्षिअलपदार्थपरमित्यादिक्रमेण मामान्यतस्तवियोहतः लोके च वटवकर्मवपरमित्यादिक्रमेण विशेषतस्तनिश्चयोहतुरिति गौमांसकाभिमतकार्यकारणभावभेदः कार्य कारणभावदयकलाने गौरवात् लोकरणले विशेषतस्तादृशनिश्चयहेतुत्वमाधकपूर्वी तयुक्तरुक्रक्रमेण वैदस्थलेऽप्यविमेषाच्च । तथाच लोक-वेदमाधारण शब्दमाचमेवानुवादक । न वेवं वेदम्यानुवादकत्वादप्रामाण्यापत्तिरिति वा । अग्टहोतबाह्यनुभवजनकत्वरूपप्रामाण्याभावे चगिविरहात् तावतापि यथार्थानुभवजनकत्वरूपप्रामाण्य म्यानपाधात् । न । प्राब्दधौ पूर्व तत्पदार्थ तत्पदार्थयत्त्वज्ञानाभावात्तादृशतात्पर्य दुर्यहमिति वाच्यम् । खाधवात्सादृशतात्पर्यधियोहेतुत्वे काप्नेऽनायत्या व्यभिचारिणा अयभिचारिणा वा पक्षधर्मणापक्षधर्मेण वा येन केनापि लिङ्गेम अमा ........................... ..................---------- (३) विशेष्यतादितत्तत्मम्बन्धावच्छिनप्रकारितादिप्रवेश प्रतिशः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy