SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सिक्ख प्रध्दाप्रामाण्यवाद।। न तदपेक्षा । वस्तुतस्तु इतरपदस्य इतरपदार्थसंस ज्ञानपरत्वं तात्पर्यं तच वेदे न्यायादवधार्यते लोवें १० दार्थस्पतिमाणं प्रत्येव पदार्थतात्पर्य्यग्रहस्य हेतुत्वं कुतो नाभ्युपेयते पदार्थतात्पर्य्ययहं विनाप्यन्यत्र वृत्या पदार्थसारणस्यानुभवसिद्धarraforest वात् एवं यद्दाकल्पोऽपि न युक्रः खः प्रत्येकपदार्थतात्पर्य्यग्रहस्य हेतुत्वे (१) पचतीत्यादौ सर्वदेव विषयित्वानुकूलत्वादिमकल संसर्गेणान्वयबोधापत्तेः । न च तत्संसर्गकान्वयबोधे तत्संसर्गात्पर्य्यय होऽपि हेतुरिति नायं दोष इति अयम् । पचन् गच्छतीत्यादौ पचवित्यच विषयितामधे तात्प गच्छतीत्यचापि तमादायान्वयबोधायन्तेः तद्विशेष्यक-तत्प्रकारकप्रतौतिपरत्वमंशये तद्ध्यतिरेकनिखये वा शाब्दबोधापसें । तेन प्रकरणादौन शाब्दबोधहेतुत्वं यत्पूर्वमुकं तदप्ययुक्तं तथा मति तादृशप्रतीतिपरत्वसंशयं तद्व्यतिरेक मिशये वा शाब्दबोधापत्तेः अकरणादीनामननुगततयाऽनन्तकार्य कारणभावापत्ते चेत्यस्वरमादाइ, 'वस्तुस्थिति, 'इतरपदस्येति एकपदस्येत्यर्थः, 'इतर पदार्थेति प्रकृतमंमर्गेणेतर पदार्थविशेष्यिका स्वार्थप्रकारिका या प्रतीतिस्तदिच्छ arette मित्यर्थः, 'तात्यय्यमिति, शाब्दधीप्रयोजकमिति शेषः, तत्संसर्गे तद्विष्यक तत्प्रकार कशाब्दबोधं प्रति तत्संमर्गक - तद्विशेव्यक तत्प्रकार कशाब्दे च्योच्चरितत्वं प्रयोजकमिति तु फलितार्थः । " (१) शाब्दानुभवहेतुत्वं इति ख०, ग० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy