SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ दारी मास्यवादः । प्रत्याधकस्य व्युत्पत्तिसिहत्वात् । 'अन्ये तु नामायें लक्षणायाश्च नियतोपथित्वर्थ पदार्थे तात्पर्य्यग्रहापेक्षा तेन विना तदभावात् म वाक्यार्थे, तदज्ञानेऽपि प्रकरणादिना(?) सैन्धवपदं 'नामा लक्षणायाश्चेति गृहीतनानार्थवृत्तिकपद इति ममुदायार्थ:, तेन ग्टहोतनानार्थशक्तिकस्य ग्टहीतमानार्थलचणकस्य सहीतविभिन्नार्थ फि-लचणकस्य सङ्ग्रहः एकमाचगृहीतलक्षणकस्य चाम: तस्कमा क्रिकतुल्यत्वादिति ध्येयं । 'नियतेति वृत्तिज्ञानस्याविशिष्टत्वेऽपि कम्यचिदेवार्थस्य सारणार्थमित्यर्थः, 'पदार्थइति वृत्त्या ग्टहोतनानार्थवृत्तिकपदजन्यतत्पतिं प्रति तत्प्रतीतयोञ्चरितत्व हेतुमित्यर्थः, 'तेन विनेति तादृशपदजन्यपदार्थ हेतु विना त गियतोपस्थितेर तिं प्रति पदार्थतात्पर्य मम्भवादित्यर्थः (९) । न चैवं तात्पर्य्यग्रहात् पूर्वं तदर्थानुपस्थिती कथं तात्पर्य्यनिरूपणं तस्यार्थघटितत्वादिति वाच्यम् । वृत्त्या तादृशपदजन्यतदुपस्थितेरसम्भवेऽपि शक्रिवत्प्रकारान्तरेण तदुपस्थितिमावादिति भावः । 'न वाक्यार्थ इति केद:, न तु वाक्यार्थबोध वाक्यार्थतात्पर्य्यग्रहापेचेत्यर्थः, न तु तत्पदार्थविशेय्यक-तत्पदार्थप्रकारकशाब्दबोधे तत्पदार्थवत्तत्पदार्थप्रतीतो छयोच्चरितत्वया हेतुरिति चावत् । 'तदचानेऽपि' वाक्यार्थतात्यर्थ्याज्ञानेऽपि (२) सत्यदार्थवन्तथा 23 (१) प्रकरणादित छवि ख० । (९) नियमस्थितेरसम्भवादृत्तिज्ञानस्याविशिष्टत्वादित्यर्थ इति क trisulfa० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy