SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ शब्दप्रामाण्यवाद।। न वा एतज्जन्यज्ञानं सहिषयकं न वेति संशयस्या: मादिति शेषः, 'अयमिति, 'एतस्य' वाक्यस्य, 'अर्थ:' प्रतिपापः, 'अयं न वा' जमकरणकत्ववाकादिर्न मेत्यर्थः तादाम्य सम्बन्धेम अलक र कलवत्मेका दिकोटिरिति भावः । केचित्तु 'अर्थ' जलकरणकत्ववसेकादि:, 'एतस्य' वाक्यस्य, 'अर्थ' प्रतिपाद्यो म बेत्यर्थः इत्याजः । तदसत् । एतस्य भे जलकरणत्वांशे सन्देहरूपत्वेऽपसिद्धान्तात् धर्मितावच्छेदक मंत्रयाकारसंशथामभ्युपगमात् । तदंशे मिश्याकारत्वे व ग्राद्य मंत्रयलानपपतेरिति ध्येयं । 1 " 'एतदिति एतद्वाक्यं जलकरणकत्ववसेकादिमतौतिजमकं म बेत्यर्थः, 'efereकमिति जलकरणकवलेका दिविषयकं न वेत्यर्थः, 'संस्थेत, याच संशयपर्यवसस्येति शेषः धर्मिभि मेकल सेक विषयकत्वयोर्निश्चयसत्येन प्रतिपाद्यधर्मिकसंशय--ज्ञानधर्मिकसंशययोरपि सेके अस्त्रकरण कल्वसन्देहपर्य्ययमत्रत्वादिति भावः । 'अर्थावगमेति शाब्दयुद्धेरुत्तरकाल एवं सम्भवासेत्यर्थः तथाच शाब्दबोधात्पूर्व्वमसम्भवाश्चेति () कलितार्थः, मंयन्त्रोपमौतभानाarater aederer शब्दिमामय्या मस्तवाचादन्यथा सर्वोपनौत भागस्यैव सम्भवाच्छाब्दबोधस्यैव दुर्लभत्वापतेरिति भावः । मिश्रास्तु 'अर्थावगमेति शाब्दबोधपूर्व मेकादो जलकरणकामा " (९) शान्दमोधात् पूर्वं संशयसां मध्यसम्भवादितोति क० । 22
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy