SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ भावापि बजता प्रमालान् । सम्बन्ध तथा चनियाnिe दबस्यात् सार्थवं सवन्यप्रतिपत्तिविषयत्वं तव पदार्थप्यनीति , बारीश्वरस्य वा पदार्थतलबानमादावाप्थतिव्याप्ने९रिलाय तश्व मत्त्वपदमपि व्यर्ष सदुपादामेऽथतिचाप्ने?रित्वादिनि। पचते. रदं हिन प्रमाणशब्दसामान्यशक्षणं शरमावस्यैव प्रमा प्रत्येण साका- : जव्हत्यस्त्र भन्दत्वम्य वा तलक्षणवात् वजिना मितीत्यस्यापि कचिदर्थ प्रमाणवेनार्थतात्मेत्यादर्थत्वापाच किन्तु कस्मिन्वयें कि: वाक्यं प्रमाणं तस्येव लक्षणं, तथाच अर्थतत्त्वेत्या देवियक-नाम- । धर्मक-तमकारकयथार्थ ज्ञानजन्यो , यः स तद्विशेष्यक-सत्संसर्गकतत्प्रकारकप्रमाणपन्द इत्यर्थः, एतमाभायैवार्थपदं, पशिना निधतात्यायोग्यवायरस सेके वझिकरएकखांगे प्रमाणत्ववारणाय यथार्थति, तादृमज्ञानजन्यसंस्कारेकादावतियाप्तिवारणाय प्रयोकर हेतुभूति जन्यविशेषणं, प्रयोगहेतभूतवध वर्णमाला, 'प्रयोग' वर्णस्य, 'यो हेनुः' या मामयी, 'ततो भूतः नत उत्पा इति व्युत्पत्तः, तथाच वर्णमामग्रीजन्यत्वे. मप्ति निकलतत्त्वज्ञान, अन्यत्वं निरूलप्रमावशब्दस्वमिति लक्षणं फलितं । संस्कारेशादिश न वर्षमामयौजन्यः स्तरमामय्या इतरथाजनकवादिति नातिव्याप्तिः, स्वनिवारणाय गब्दत्वमपहाय वर्णत्वेनोपादाम, वर्णवा .. कवादियापक-शम्दलव्याय-ध्वनिव्यावृत्तमातिविशेषः । न सवर्णप्रागभावजन्यले मतौस्येव मम्यक् किं कारणकशापात्मकसामग्रीप्रवेभेनेति वाच्यम्। यत्र वर्णप्रागभावप्रत्यचे बाक्यार्थीऽयुपनौती भामते तत्र वर्णप्रागभावप्रत्योऽतिप्रमात् तस्य वाच्यार्थविशेषण
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy