SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ . शब्दाल्यनुरोधखण्डे शब्दाप्रामाण्यवादः ।...१२९ वक्तुर्यथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वाभिप्रेतयथार्थप्रतीतिपरत्वज्ञानं ततो वेदतुल्यतयां शब्दा. दर्थप्रत्यय इत्यनुवादकः शब्दः वतृभानवच्छेदकतया संसर्गज्ञानानुमानात् तदुपौविसंसर्गानुमानाहा वाक्यार्थम्य प्रागेव सिद्धेः। यत्त संसर्गाग्रहो भ्रमः(१) विषयकघटादिविशिष्टयाने सुमिते इत्यर्थः, तदनुमितेन हेतमा कसैलादौ घटादिमन्चे गनुभिने इति शेषः, 'प्रकरणादिनेति, पादिपदानुसेष्टानिशेषादिपरिग्रहः, प्रकरणन. भोजन-गमनादि, 'वाभिप्रेतयथार्थप्रतीतिपरत्वज्ञान' प्रतवाक्यार्थप्रतीनिपरखज्ञानं कर्मवादिनिशेष्यक-घटादिप्रकारकयथार्यप्रतीतीच्छयोच्चरितत्वज्ञानमिति यावत्, 'वेदतुल्यतयेति मेदस्यले लगाब्दानुभवमामग्रीविशिष्टतयेत्यर्थः, 'शब्दान् लौकिकशब्दात्, 'अनुवादकः शब्द इनि अनुवादको झौकिकः शब्द इत्यर्थः, अनुवादकत्वच सममानाधिकरण-खाव्यवहितपूर्ववर्ति-स्वसमानाका निश्चयविषयविषयक-तदि ग्थक-तप्रकारकानुभवमात्रअनकत्वं, स्वपदमनुभवपर, अनुवादकखमेवोपपादयति, विज्ञानेति वकृजामविशेषगतयेत्यर्थः, 'संसर्गजानानुमानान्' कर्मत्वादिविषयक घटादिविशिष्टज्ञामानमामात् । मनु कर्मवादिविषयकघटादिविषियज्ञानानुमानान कर्मत्व-घटायोस्तसंसर्गस्थ.प सिद्धावपि कमवादी घटादिमत्वं न मिमित्यतभाइ, 'तदुपौवौति, संसर्गानुमानाडेति कर्मत्यादौ घटादिमत्यानुमानावेत्यर्थः, सर्वत्रेवेति शेषः, 'वाक्यार्थस्य' स्वार्थम्य, विभिव्यक्ति (१) यत्त्वसंसर्गायहो भम इति स्व. । 17
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy