SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यनुरोपको धक्क्षप्रामाण्यवादः । । ११० ततो भ्रमादिनिरासे सति परिशेषादाक्यार्थानानुमान, अयं वक्ता खप्रयुक्तवाक्यार्थयथार्थज्ञानवान् भ्रमाधजन्यवाक्यप्रयोक्तृत्वात् अहमिव, न त्वाप्तत्वात् सा -..-...- . - --- --- -------------- चैवं भामान्यतो घटज्ञानजन्यमित्येव माध्यमस्त किमन्यतरत्वेन साथनयति वाच्यं । घटविमिचानवेग घटविशिष्टज्ञानमिद्धेरपेक्षितवात् लाद्रयेण वक्ष्यमाणानुमाने हेतुत्वात् मामान्यतो घटज्ञानजन्यत्वस्य माध्यत्वे मि माधनप्रसङ्गान हेतुसियथं तार वयस्यावश्यकलात् । न चैवं घटज्ञानजन्यत्वादियव हेतरस्त किं वाक्यलोपादानेनेति वाच्य । धमप्रागभाववभिन्नधर्मिकत्वेनावयार्या दिति भावः । नम्वेतदनुमानात् घटादिनि शटनानस्य मिद्धपि घटानिविशिष्टशानविषयत्वं कर्मत्यादौ न सिटुं तस्यैव वक्ष्यमाणानुमाने हेतुत्वादिन्यरुचे। इ, 'तत दाँत, बाकारः पूरणीयः, तदनन्तरं वेत्यर्थः, 'भ्रमादिनिराम मनि' चा घमाधभावनि यो मति, अवाप्यादिप. दात भ्रमविशिष्टज्ञानेतरतनानपरिग्रहः, वाक्यार्थानानुमानगि ति कर्मतादिविषयकघटादिविशिष्ट जानानुप्रानमित्यर्थः,१९) परिगेषात् तदनुमानप्रकारमंव दयनि, 'यमिति, स्वप्रयुकेति कर्मविषकघटविगिटजानदानित्ययः, कर्मस्व विषया घटविशिष्टज्ञान कर्मवसाकाङ्क्षाकर्मतविषयकघटानं, 'भ्रमाअन्येनि धमाद्य ( सथाच यथा धमप्रागभावत्वस्य खासमानाधिकरराधमत्यदलयेऽपि न व्यर्थविशेषणघटितत्वं तथा यत्रापि न पर्थविशेषाटिलत्वमिति भावः। (३) कर्मत्वादिनिशिएशनानुमानमित्यर्श इति ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy