________________
भास्कर
नृपस्तावत्समीपस्थान् देशयामास समुदा । भुक्तेयं पृथ्वी मान्याः ! असकृदबहुजन्मसु ॥ ३८॥ तस्मादिदं निजं राज्यं ध्रुवमुच्छिष्टवन्मतम् । नातोऽहं प्रतिगृह्णामि दुःखदां राज्यसम्पदम् ॥ ३६॥ विनश्वरशरीरेण लभ्यते यदि शाश्वतम् । सौख्यं तत्प्राप्तये लोके यलं कुर्वीत सर्वदा ॥ ४० ॥ भुक्तपूर्वमिदं सर्वं यन्मया बहुयोनिषु । त्यज्यते मोक्षसौख्याय नश्वरं सौख्यमन्द्रियम् ॥४१॥ इत्थं विवोध्य तत्रस्थान् प्राज्ञो बाहुबली मुदा । अग्रज प्रार्थयामास क्षमस्वेति पुनःपुनः ॥ ४२ ॥ स्वयञ्च क्षमतामेत्य नैनं राज्यं स्वसूनवे । . दत्त्वा सत्वरमापेदे दीक्षां तो जिनपोदिताम् ॥ ४३ ॥ - सोऽयं बाहुबली स्वामी पुष्यान्मम समीहितम् । येन कर्मेन्धनं दग्धं शुक्लध्यानोग्रवह्निना ॥ ४४ ॥
अन्यन्न प्रकाशित ये सस्कृत पध जैनेतर सस्कृतज्ञ विद्वानों को श्रीबाहुबलीजी की पौराणिक जीवनी की रूप-रेखा का परिचय कराने के उद्दोश से ही यहां पर दिये गये हैं। विद्वद्गण इन्हे भालङ्कारिक दृष्टि से न देखें।
-रचयिता