SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ३३८ पारस्करगृह्यसूत्रम् । [श्राद्धसूत्रदिकः । शाकुनः पक्ष्युपजीवी । हेतुवादी तर्कवलेन सर्वत्र संशयकृत् । वृथेति श्राद्धादौ मांसत्यागी। एवं पाकरचिः। विकर्मस्थो निपिद्धकर्मा । बैडालबतिकः पारिभाषिकः । तथा च यस्य धर्मध्वजो नित्यं सुसाराध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि बैडालं नाम तद्वतम् । तदस्यास्तीति बैडालनतिको लोकदम्भक इत्यर्थः । तथा च धर्मध्वजी सदालुब्धः छाझिको लोकदाम्भिकः । बैडालबतिको ज्ञेयो हिंस्रः सर्वातिसंधकः । इति । शठो वञ्चकः । अनध्यायेष्वपूर्वपाठी । सूचको राजकर्णेजपः । नियामको विवादद्रष्टा । कदर्यः पारिभापिकः । यथा-आत्मानं धर्मकृत्यं च पुत्रान्दारांश्च पीडयेत् । लोभायः पितरो भृत्यान्स का इति स्मृतः । इति । सुदूष्यः कुत्सितचारः । आहितुण्डकः सर्पहन्ते. त्यादि । वृद्धयाज्ञवल्क्योऽपि-सदासवीच खल्वाटः कुप्रतिग्रहकारकः । अज्ञातकुलगोत्रो यो द्विर्नमः शिल्पिकर्मकृत् । अवतानामुपध्यायः काण्डपृष्ठैश्च ये द्विजाः । अयतिमोक्षवादी च चतुर्थाश्रमवर्जितः । कुणपायुधजीवी च पुत्रप्रतिनिधिश्च यः । धर्माचारविहीना ये श्राद्धेष्वेतान्विवर्जयेत् । अस्यार्थःअवतानामुपाध्यायः इत्यक्षरादिशिक्षकः । काण्डपृष्ठो मातुलस्य सुतोद्वाही च विप्रोऽन्त्यश्राद्धजीविकः । काण्डपृष्ठस्तु विज्ञेयः श्राद्धे यश्वात्ति नामिषमित्युक्तः । तथा द्विजशायनिका ये च पुत्रप्रतिनिधिस्तथा । सर्वे ते ह्यत्रिणा प्रोक्ताः काण्डपृष्ठा नराधमाः । हारीतोऽपि-शूद्रापुत्रश्च यत्नच ये तथा क्रीतकाः सुताः । सर्वे ते मनुना प्रोक्ताः काण्डपृष्ठा द्विजाधमाः। इति । अयतिर्गृहस्थः । मोक्षवादी मुक्तिवादे रतः । तथा च ब्रह्माण्डे-श्राद्धाहगुणयोगेऽपि नैते जातु कथंचन । निमन्त्रणीयाः श्राद्धेषु सम्यक्फलमभीप्सतेति । अत्र श्राद्धाहाँ गुणा वेदाध्ययनादयः । शेषं स्मृतिभ्यो विज्ञेयमित्यलं प्रपञ्चेन । . इति कृष्णमिश्रकृतौ श्राद्धकाशिकायां सूत्रवृत्तौ अक्षयतृप्तिप्रकरणम् । अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि द्वितीयाया स्त्रीजन्माश्वास्तृतीयायां' चतुर्थी क्षुद्रपशवः पुत्राः पञ्चम्यां द्यूतहि: षष्ठयां कृषिः सप्तम्यां वाणिज्यमष्टम्यामेकश६ नवम्यां दशम्यां गावः परिचारका एकादश्यां धनधान्यानि द्वादश्यां कुप्यर्छ हिरण्यं ज्ञातिश्रेष्ठ्यं च त्रयोदश्यां युवानस्तत्र नियन्ते शस्त्रहतस्य चतुर्दश्याममावास्यायाधं सर्वमित्यमावास्याया सर्वमिति ॥ ९॥ (गदाधरः)- अथ''सर्वमिति' प्रतिपदादयश्च कृष्णपक्षजाः । स्त्रीजन्म कन्योदयः । क्षुद्रपशव अजादयः । कृषिः कृषिफलम् । वाणिज्यं वाणिज्यफलम् । परिचारका दासादयः । कुप्यं सुवर्णरूप्यव्यतिरिक्त ताम्रादि । यूनां मृतानां त्रयोदश्यां श्राद्धं देयम् । शस्त्रहतस्येति जलादिद्वात्रिशहुर्मरणेन मृतानामुपलक्षणम् । प्रतिपदादितिथिष्वभिहितानि यानि फलानि तेषु स्वीयमनसोऽभीटान्सर्वान्कामानमावास्यायां श्राद्धदः प्राप्नोति । अत्र यद्यपि सर्वकामप्राप्तिरविशेषेण कथिता, तथापि न युगपत्सर्वकामनाप्राप्तिः, अपितु अमावास्यायामनुष्ठितेन श्राद्धेनैकेनैककामनाप्राप्तिः । एवममावास्यारन्तानुष्ठितेनान्येन श्राद्धेनान्यः काम इति ॥ इति श्रीत्रिरमिचित्सम्राट्स्थपतिश्रीमहायाशिकामनात्मजदीक्षितगदाधरकृते मातीयश्राद्धसूत्रभाष्ये नवमी कण्डिका ॥९॥
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy