SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ कण्डका ५ ] परिशिष्टम् । ५०५ 1 भर्तृसपिण्डनं सुतवती भर्तारमन्वेति या तस्याः स्त्रीभिरनुक्रमादिति ह षट्त्रिंशन्मते निर्णयः । अस्यार्थः -- मृतभर्तृकायाः सपिण्डनं चेत्पुत्रः करोति तदा भत्रैव केवलं सपिण्डयेत् । जीवद्भर्तृकायास्तु पितामह्यादिभिरेव । यातु भर्तारमनुगच्छति तस्या अपुत्राया भत्रैव सपिण्डनं पुत्रिण्यास्त्वनुगमनेऽपि पितामह्यादिभिरेवेति । अनेन च पतिपुत्राभावे सपिण्डनमस्तीति गम्यते । अतश्वोक्तैव व्यवस्थेति । तथा च धर्मप्रदीपे - अपुत्रायोषितः पिण्डं भर्तृपिण्डेन योजयेत् । यदि जीवति भर्ता तु श्ववादिषु समाविशेदिति । अपुत्रा सापत्या मृता स्त्री । अनपत्यायाः सापिण्ड्यप्रयोजनानुपयुक्तेः । अत्रैतत्संदिह्यते - किं सपिण्डीकरणे श्राद्धद्धयमेकपा केनोत पृथक्पा केनेति । उभयथा वचनदर्श नात् । तथा ह्योदनं पृथक्पृथगिति । तथा-- सपिण्डीकरणश्राद्धं पृथक्पाकेन शस्यत इति । रेणुस्तु पाकैक्यमाह --- एवं श्रद्धद्वयं कुर्यात्कायैक्यादेकपाकतः । एकोद्दिष्टं पार्वणं च शेषं प्रकृतिवद्भवेदिति । अत्र व्यवस्थीयते--- पृथक्पाकविधानमसपिण्डितविषयम् । पाकैक्यविधानं तु पुनः सपिण्डीकरणविपयमिति । अन्यथा विरोधापत्तेः । न च विकल्पः संभावनीयः अष्टदोषदुष्टत्वात् । पुत्रिकापुत्रविपये बौधायनः --- आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः । द्वितीये पितरं तस्यास्तृतीये च पितामहः । चशब्दश्वतुर्थे चतुर्थसमुच्चयार्थः । गोत्रविषये तु मार्कण्डेयः श्राह्मादिषु विवाहेषु या ऊढा कन्यका भवेत् । भर्तृगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । आसुरादिविवाहेषु पितृगोत्रेण धर्मवदिति । लौगाक्षः -- मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाम् । कुर्वीत पुत्रिकापुत्र एवमाह प्रजापतिरिति । पत्नीकर्तृकसापिण्ड्ये विरोध आभासते । लौगाक्षः --- सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् । सपिण्डीकरणं श्राद्धमेकोद्दिष्टं च पार्वणम् । स्कान्दे तु यज्ञेषु मन्त्रवत्पत्नी कर्म कुर्याद्यथाविधि । दौर्ध्वदेहि सा हि मन्त्राह धर्मसंस्कृता । इति । अत्र विरोधे ह्यमन्त्रककरणमधर्म्यविवाहोढाविषयम्, समन्त्रककरणं तु मन्त्रोढाविषयमिति व्यवस्था । तथा च शातातपः -- धन्यैर्विवाहैरूढा या सा पत्नी परिकीर्तिता । सहाधिकारिणी होपा यज्ञादौ कर्मकारिणी । तथा मन्त्राह धर्मसंस्कृतेत्युक्तम् । एतचानुज्ञाविषयम् । नारी या त्वननुज्ञाता पित्रा भत्र सुतेन ना । विफलं तु भवेत्तस्या या करोत्यौर्ध्वदेहिकमित्यापस्तम्त्रोक्तेः । तदभावे विशेषमाह कात्यायनः -- असंस्कृतेन पत्न्या च ह्यग्निदानं समन्त्रकम् । कर्तव्यमितरत्सर्व कारयेदन्यमेव हि । तथा सर्वबंधुविहीनस्य पत्नी कुर्यात्सपि - ण्डनम् । ऋत्विजं कारयेद्वापि पुरोहितमथापि वेति । पत्नीकर्तृत्वं साध्वीपरं वा । अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता | पत्न्येव दद्यात्तत्कृत्स्नं पिण्डमर्थं हरेरपि । इति वचनादिति । असंस्कृतः अनुपनीतः । सच कृतचूडस्त्रिवर्षः । तथा च सुमन्तुः --- श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदीति । यन्तु मनुनोक्तं — नाभिव्याहारयेद्रह्म स्वधानिनयनादृते । नास्मिन्युज्यते कर्म किंचिदा मौञ्जिबन्धनादिति । तदन्निवर्षकृतचूडविषयम् । तथा च सुमन्तुः --- अनुपेतस्तु कुर्वीत मन्त्रवत्पैतृमेधिकम् । यद्यसौ कृतचूडः स्याद्यदि स्याच्च त्रिवत्सरः । नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जीनिबन्धनम् । मन्त्राननुपनीतोऽपि पठेदेवैक एव यः । इति । तस्मात्रिवर्धकृत - चूडः पित्रोरौर्ध्वदेहिकं मन्त्रवदेव कुर्वीतेत्यलं प्रसंगेन ।' अत उर्ध्व संवत्सरे संवत्सरे प्रेतायानं दद्याद्यस्मिन्नहनि प्रेतः स्यात् ' अत इति सपिण्डनादूर्ध्वम् । वीप्सा नित्यत्वार्था । प्रेतायेत्येकत्वं विहितपार्वणव्यतिरिक्तविषयम् । अहः शब्दस्तिथिवचनः । अन्नग्रहणं सति संभवे आमव्युदासार्थम् । तेन क्षयाहे पाकेनैव श्राद्धमिति ज्ञापितम् । अत्र च सपिण्डनादू प्रेतशब्दोपादानं द्वादशाहादौ सपि - ण्डनेऽपि पुनर्मासिकावृत्तिज्ञापनार्थम् । तथा च गोभिलः - यस्य संवत्सरादर्वाग्विहिता तु सपि - User | वित्तानि कुर्वीत पुनः श्राद्धानि पोडशेति । विधिवदिति यथाधिकारं पार्वणैकोटिवि विनेत्यर्थः । तथा च पैठीनसिः --- सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः । प्रत्यन्द्रं यो यथा ६०
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy