SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ काण्डका श्राद्धसूत्रम् । ४२३ रेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि इमहं माममृतयोनौ सूर्य ज्योतिषि जुहोमि स्वाहा " इति मन्त्रेण सकृदाचम्य स्मार्तमाचमनकृत्वा एवं पूर्ववद्गायत्रीजपान्तं कृत्वा प्रदक्षिणमावृत्य भगवन्तं सवितारं नमस्कृत्योपविश्य देवागातुविद इति विसंर्जयेत् । सायंसन्ध्यायांतु प्राणायामान्ते अग्निश्चमेति नारायणऋपिः गायच्युपरिष्टाबृहतीच्छन्दः अग्निदेवता आचमने विनियोगः, इत्युक्त्वा " अग्निश्च मा मान्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदह्ना पापमकार्ष मनसा वाचा हस्ताभ्यां पन्थामुदरेण शिश्ना अहस्तदवलुम्पतु यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा " इति मन्त्रेणाचम्य मार्जनाद्यघमर्षणान्ते सोदकाञ्जलिरुत्थाय प्रत्यमुखोऽञ्जलिप्रक्षिप्य प्राञ्जलिः पूर्ववदुपविश्य यावन्नक्षत्रोदयं गायत्रीञपित्वोत्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविश्य देवागातुविद इति विसर्जयेत् ।। ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सखि स्त्री तनयादि तातजननीस्वभ्रातरः सत्रयः ।। ताताम्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥ इति श्री मिश्राग्निहोत्रिहरिहरकृतौ कात्यायनोक्तनानविधिसूत्रव्याख्यानपूर्विका मानपद्धतिः समाप्ता॥ , श्रावसूत्रम् । अपरपक्षे श्राद्धं कुर्वीताई वा चतुर्थ्या यदहः संपद्येत तदाह्मणानामन्त्र्य पूर्वद्या स्नातकानेके यतीन गृहस्थान साधून्वा श्रोत्रियान् वृद्धाननवद्यान्स्वकर्मस्थानभावेऽपि शिष्यान्त्स्वाचारान् हिर्नमशुक्लविक्लिधश्यावदन्तविद्धप्रजननव्याधितव्यङ्गिश्वित्रिकुष्ठिकुनखिवर्जमनिन्द्येनामन्त्रितो नापक्रामेदामन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात्स्नाताञ्च्छुचीनाचान्तान्प्राङ्मु. खानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्ये एकैकस्योदङ्मुखान्दो वा दैवे त्रीन पिन्य एकैकमुभयत्र वा मातामहानाञ्चैवं तन्त्रं वा वैश्वदेविकम् । श्रद्धान्वितः श्राद्धंकुर्वीत शाकेनापि नापरपक्षमतिकामेन्मासि मासि वोशनमिति श्रुतेस्तदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तः सत्यवादी स्यादध्वमैथुनश्रमस्वाध्यायान्वर्जयेदावाहनादि वाग्यत ओपस्पर्शनादामन्त्रिताश्चैवम् ॥१॥ कर्कोपाध्यायकृतं श्राडसूत्रव्याख्यानम् । ___ श्रीगणेशाय नमः ॥ कात्यायनमुनिप्रोक्तश्राद्धसूत्रविनिर्णयम् । कर्तु कर्कः समाक्रामन्नत्वा सर्वज्ञमच्युतम् १। श्रौतकर्मानन्तरं स्मार्त्तान्यावसध्यादीन्यनुविहितानि तत्र द्धमनुक्तं तद्वक्तव्यमित्यत आह । अपरपक्षे श्राद्धं कुर्वीत ' श्राद्धमिति कर्मणो नामधेयं द्रव्यगुणादावप्रसिद्धः । तच्च समुदायस्य सन्निधानाविशेषात् राजसूयवत् । स्मृतेश्च श्राद्धमनेन भुक्तमिति । पिण्डदानप्राधान्ये हि भुज्यर्थानुपपत्तिः । कार्यत्वाविशेषाच्च । तस्मात्समुदायनामधेयमिति । एवम्प्राप्त उच्यते । पिण्डदानस्यैव श्राद्धरिति नामधेयं प्रवृत्तेस्तादर्थ्यात् । तत्कुतः । स्मृतेः । अपि नः स कुले भूयाद्यो नो दद्या- .
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy