SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३० पारस्करगृह्यसूत्रम् । [ द्वितीया 1 तण्डुलपुखं कृत्वा आजिव्रकलशमिति पुञ्जोपरि सलक्षणं धातुमयं मृन्मयं वा कलशं निधाय इमं मे वरुणेति तीर्थजलेन पूरयित्वा गन्धद्वारामिति गन्धं कलशे प्रक्षिप्य चन्दनादिना तमनुलिप्य या ओषधीरिति सर्वोषधीः ओपययः समिति यवान् काण्डात्काण्डादिति दूर्वा : अश्वत्थेव इति पश्चपल्लवान् स्योना पृथिवीति पश्च सप्त वा मृदः याः फलिनीरिति फलं परिवाजपतिरिति पञ्चरत्नानि हिरण्यगर्भ इति हिरण्यं युवासुवासाइति वस्त्रेण रक्तसूत्रेण च वेष्टयेत् पूर्णादवति धान्यपूर्ण फल - सहितं पात्रमुपरि निदध्यात् तत्त्वायामीति कलगे वरुणमावाहयेत् चन्दनादिना पूजयेच्च । ततः कलशे देवता आवाहयेत् । कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो हाथर्वणः । अद्वैश्व सहिताः सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः । सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु मम शान्त्यर्थ दुरितक्षयकारका इति । ततः कलशप्रार्थना । देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् | त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः । शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः । त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदः । त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव | सांनिध्यं कुरु देवेश प्रसन्नो भव सर्वदा । अवनिकृतजानुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वा आशिपः प्रार्थयेत् । प्रार्थनामाह । एताः सत्या आशिषः सन्तु दीर्घानागानद्योगिरयस्त्रीणि विष्णुपदानि च । तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु | शिवा आपः सन्तु सौमनस्यमस्तु अक्षतं चारिष्टं नास्तु गन्धाः पान्तु सुमङ्गल्यं चास्तु अक्षताः पान्त्वायुष्यमस्तु पुष्पाणि पान्तु सौश्रियमस्तु ताम्बूलानि पान्त्वैश्वर्यमस्तु दक्षिणाः पान्तु बहुदेयं चास्तु दीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशोविद्याविनयो वित्तं बहुपुत्रं चायुष्यं चास्तु | अत्र सर्वत्र ब्राह्मणैरस्त्विति प्रत्युत्तरं देयम् । यत्कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारमादिं कृत्वा ऋग्यजुःसामाशीर्वचनं वहृषिसंमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये, विप्राः वाच्यतामिति वदेयुः । एवमुत्तरत्रापि यथायोगं प्रत्युत्तरम् । ततो यजमानः भद्रं कर्णेभिः ० ऋ० १ द्रविणोदाद्रविण स० ऋ० १ सवितापश्चातात्० ऋ० १ नवो नवो भवति० ऋकू उच्चादिवि० ऋ० १ आपउन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । यस्त्वाहृदाकीरिणामन्यमानोमर्त्य मर्त्यो जौहवीमि जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्या । यस्मै त्वं सुकृते जातवेद उलोकमग्ने कृणवस्योनम् । अश्विनं सपुत्रिणं वीरवन्तं गोमन्तं रयिन्नुशते स्वस्ति । व्रतनियमतपःस्वाध्यायक्रतुशमदमदानविशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम् । विप्राः समाहितमनसः स्मः । यजमानः प्रसीदन्तु भवन्तः । विप्राः प्रसन्नाः स्मः । यज० शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविन्नमस्तु आयुष्यमस्तु आरोग्यमस्तु शिवं कर्मास्तु कर्मसमृद्धिरस्तु वेदसमृद्धिरस्तु शास्त्रसमृद्धिरस्तु पुत्रसमृद्धिरस्तु धनधान्यसमृद्धिरस्तु इष्टसम्पदस्तु अरिष्टनिरसनमस्तु यत्पापं तत्प्रतिहतमस्तु यच्छ्रेयस्तदस्तु उत्तरे कर्मण्यविघ्नमस्तु उत्तरोत्तरमहरहरभिवृद्धिरस्तु उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम् तिथिकरणमुहूर्त नक्षत्रसंपदस्तुतिथिकरणमुहूर्त नक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम् तिथिकरणे मुहूर्ते सनक्षत्रे सग्रहे सदैवते प्रीयेताम् दुर्गापाञ्चाल्यौ प्रीयेताम् अभिपुरोगा विश्वेदेवाः प्रीयन्ताम् इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् ब्रह्मपुरोगा सर्वे वेदाः प्रीयन्ताम् माहेश्वरीपुरोगाउमामातरः प्रीयन्ताम् वशिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् अरु - न्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् ऋषयश्छन्दांस्याचार्यावेदायज्ञाश्च प्रीयन्ताम् ब्रह्म च ब्राह्मणाश्च प्रीय
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy