SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ कण्डिफा] तृतीयकाण्डम् । ३४७ भ्यस्ते नमो यास्ते रुद्र दक्षिणतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्र पश्चात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्रोत्तरतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्रोपरिष्टात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्राधस्तात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नम इति ॥ ११ ॥ ऊवध्यं लोहितलिप्तमग्नौ प्रास्यत्यधो वा निखनति ॥१२॥ अनुवांतं पशुभवस्थाप्य रुदैरुपतिष्ठते प्रथमोत्तमाभ्यां वाऽनुवाकाभ्याम् ॥ १३ ॥ नैतस्य पशोमिठ हरन्ति ॥ १४ ॥ एतेनैव गोयज्ञो व्याख्यातः ॥ १५ ॥ पायसेनानर्थलुप्तः ॥१६॥ तस्य तुल्यवया गौर्दक्षिणा ॥१७॥ ८॥ । (कर्कः)-'शूल' ''युष्यः शूलगवाख्यं कर्म स्वर्गादिभिः कामैः पर्यायेण संवच्यते, नहि युगपत्सर्वकामानामुत्पत्तिसंभवः । तत्कर्माभिधानायाह 'औपा"साण्डम् ' औपासनमग्निमरण्यं नीत्वा विहरणं कृत्वा रुद्रदेवत्यं पशुमालभेत साण्डम् । साण्डशब्देनानपुंसक उच्यते तस्यचान्वयाच्छागपरिहरणप्राप्तौ गौर्वा शब्दादित्याह । गौरेव स्यान्न छागः । कुत एतन् । शूलगव इति गन्दादेव । 'वपाळं."नि च विहृतपणपरिप्राप्तौ सत्यां सहअपणार्थोऽयमारम्भः । विहृतं श्रपणं कथमितिचेचोदकपरिप्राप्त्या ।आज्यासादनोत्तरकालमन्येषां पशूनां शाखानिखननं हि प्राप्तम् । उत्तराधारान्ते च पशुसमक्षनादि वपादीनां विहतमेव श्रपणं प्राप्तमतो बचनात्सहअपणमुच्यते । 'रुद्रा"वसां, जुहोतीति शेषः । 'स्थाली' 'शानाय' इत्येभिर्मन्त्रैः । ततो वनस्पतिहोमः, स च यथाष्टः पृपवाज्येन । 'स्विष्ट ''रण' कर्तव्यमिति शेषः । तच वसया, यथा अग्नीषोमीये दृष्टम् । 'व्याधापति एत एव मन्त्राः । अपराग्नी पत्नीसंयाजहोमः । तथैव दृष्टत्वात् । ततो महाव्याहृत्यादि । 'लोहितं "रति यास्ते रुद्र पुरस्तात्सेना० इत्येवमादिभिर्मन्त्रैः । 'जवव्यं"टते ' अनुवातमिति न प्रतिवातम् । 'प्रथ"भ्याम् । उपतिष्टते । वाशब्दो विकल्पार्थः । नैतरन्ति' मांसमिति ! 'एते. ख्यातः। 'पायसेन असौ भवति । 'अनर्थलुप्तः पायसमात्रसाधनत्वे पाशुको योऽर्थस्तेनालुमो भवति । एतदुक्तं भवति । पायसेन देवतामात्रेज्येति । 'तस्य "क्षिणा' ॥ ८॥ * * (जयरामः )-शूलगव इति कर्मनामधेयम् । स्वर्ग्य इति स्वर्गादिकामैः पर्यायेण संवच्यते । नहि युगपत्सर्वकामोत्पत्तिसंभवः । वक्ष्यत इति सूत्रशेषः । औपासनम् आवसथ्याग्निमरण्यं नीला तत्र वितानं साधयिला आवसध्याग्नेराहवनीयदक्षिणाग्न्योरुद्धरणं कृत्वा रुद्रदेवलं पशुं साण्डमनपुंसकमालभेत । तस्य चान्वयाच्छागस्य प्राप्तौ गौर्वा । वा शब्द एवार्थे । गौरेव न छागः । कुतः । शब्दाच्छ्लगव इति वचनात् । वपां अपवित्वेति विद्वतश्रपणे प्राप्ते सहअपणार्थोऽयमारम्भः । विह्रतपणं कथमिति चेत् । चोदकपरिप्रात्याऽऽज्यासादनोत्तरकालमन्येषाम् पशूनां गाखानिखननं प्राप्तम् उत्तराधारान्ते च पशुसमचनादि । वपादीनां विडते शामित्राग्नावबढ़ानानां वपायाचाहवनीय एवश्रपणं प्राप्तम् । अतोऽत्र वचनात्सहश्रपणमुच्यते । रुद्राचेत्यादौ जुहोतोति शेव' । अबदानानि चरुमिश्राण्यग्न्यादीशानान्तेभ्यो जुहोत्येभिरेव नाममन्त्रैः । ततो वनसतिहोमः पृपवाज्येन तेनैव दृष्टत्वात् । [ ततो वनस्पतिहोमः पृपढ़ाज्येन । ] ततः विष्टकृत हुत्वा द्विशां व्याधारणं कर्तव्यमिति सूत्रशेपः । तञ्च वसया भवति । यथाऽग्नीषोमीये । पनीसंयाजा अप्यतै ममन्त्रैरपराग्नौ । तत्र
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy