SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३१० पारस्करगृह्यसूत्रम्। [द्वितीया पतेन्नस्यनोदेहीत्यनयर्चा । प्राशनं संस्रवस्य । 'अथ य"नव इति' यवाग्रयणे त्वेतमुत्यं मधुनासंयुतमिति मन्त्रेण सुदानव इत्यन्तेन यवानां संस्रवं प्राभातीत्यर्थः । श्यामाकाप्रयणे तु तूष्णीं प्राशनम् । सोमाय जुष्टं गृहामीति ग्रहणे । प्रोक्षणे त्वाशब्दः । सोमाय स्वाहेति स्थालीपाकहोमः । यथादेवतं त्यागः । अन्यद्रीह्याग्रयणवत् । केचितु आज्यभागोत्तरमाज्याहुतिद्वयं स्विष्टकद्धोमात्प्रागुत्तरमाज्याहुतिद्वयमेवमाहुतिचतुष्टयं नेच्छन्ति । 'ततो ब्राह्मणभोजनं ' बहिहोमादिकर्मापवर्गान्ते दश पञ्च वा ब्राह्मणान्माजयेदित्यर्थः । ततो वैश्वदेवः ॥ इति तृतीयस्य प्रथमा कण्डिका ॥ १ ॥ मार्गशीर्दो पौर्णमास्यामाग्रहायणीकर्म ॥ १ ॥ स्थालीपाकळ श्रेपयित्वा श्रवणवदाज्याहुती हुत्वाऽपरा जुहोति । यां जनाः प्रतिनन्दन्ति रात्री धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा। संवत्सरस्य प्रतिमा या ताठ रात्रीमुपास्महे । प्रजाई सुवीर्यां कृत्वा दीर्घमायुर्व्यश्नवै स्वाहा । संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः । तेषां वठ सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा । ग्रीष्मो हेमन्त उतनो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूनाथं शतशारदानां निवात एषामभये वसेम स्वाहेति ॥ २॥ स्थालीपाकस्य जुहोति । सोमाय मृगशिरसे मार्गशीष्य पौर्णमास्यै हेमन्ताय चेति ॥ ३ ॥ प्राशनान्ते सक्तुशेषठ शूर्प न्युप्योपनिष्क्रमणप्रभृत्यामार्जनात् ॥४॥ मार्जनान्त उत्सृष्टो बलिरित्याह ॥ ५ ॥ पश्चादग्नेः सस्तरमास्तीर्याहतं च वास आप्लुता अहतवाससः प्रत्यवरोहन्ति दक्षिणतः स्वामी जायोत्तरा यथाकनिष्ठमुत्तरतः ॥ ६ ॥ दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्र शमीशाखासीतालोष्ठाश्मनो निधायानिमीक्षमाणो जपति । अयमग्निर्वीरतमोऽयं भगवत्तमः सहस्रसातमः । सुवीर्योऽय: श्रेष्ठये दधातु नाविति ॥ ७ ॥ पश्चादग्नेः प्राञ्चमञ्जलिं करोति ॥ ८॥ दैवी नावमिति तिसृभिः सस्तरमारोहन्ति ॥ ९॥ ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरोहामेति ॥ १० ॥ ब्रह्मानुज्ञाताः प्रत्यवरोहन्ति आयुः कीर्तिीति)यशो बलमन्नाद्यं प्रजामिति ॥११॥ उपेता जपन्ति । सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः । शिवा नो वर्षाः सन्तु शरदः सन्तु नः शिवा इति ॥ १२ ॥ स्योना पृथिवि नो भवेति दक्षिणपार्वैः प्राकशिरसः संविशन्ति ॥ १३ ॥ उपोदुतिष्ठन्ति उदायुषा स्वायुषो
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy