SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४४ पारस्करगृह्यसूत्रम् । [ चतुर्दशी वेनेतरा व्यथेति वाच्यम् अप्रचितदुरितस्थलीयपुत्रलाभस्य तथास्वंऽपि प्रचुरतरदुरितस्थलीयपुत्रोत्पती स्वतन्त्रक्रियाकदम्बकस्य हेतुत्वादिति ॥ त्रयोदशी कण्डिका ।। १३ ॥ ___ अथ पुठसिवनम् ॥ १ ॥ पुरा स्पन्दत इति मासे द्वितीये तृतीये वा ॥२॥ यदहः पुठ-सा नक्षत्रेण चन्द्रमा युध्येत तदहरुपवास्याप्लाव्याहते वाससी परिधाप्य न्यग्रोधावरोहाञ्छुङ्गाँश्च निशायामुपेपं पिष्ट्वा पूर्ववदासेचन हिरण्यगर्भोऽद्यः संभृत इत्येताभ्याम् ॥ ३ ॥ कुशकण्टकळ सोमाठशु चैके॥ ४ ॥ कूर्मपित्तं चोपस्थे कृत्वा स यदि कामयेत वीर्यवान्स्या दिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः ॥५॥१४॥ (कर्क:)-अथ पुटी...."तृतीयेवा ' पुट सवनमिति गर्भसंस्कारकर्मणो नामधेयं, तञ्च पुग गर्भस्पन्दनाद्भवति मासे द्वितीये तृतीये वा । 'यदहः 'त्येताभ्याम् । यस्मिन्नहानि पुसा नक्षत्रेण पुनर्वसुपुण्यादिना चन्द्रमसो योगो भवति तदहस्ता स्त्रियमुपवास्थ स्नापयित्वा चाहतं वाससी परिवाप्य न्यग्रोधावरोहान् न्यग्रोधावलम्बिकान् शुङ्गान्तदड्कुरान् रात्राबुदपेपं पिष्टवा पूर्ववक्षिणस्यां नासिकायामासिञ्चति हिरण्यगर्भोऽद्यःसंभृत इत्येताभ्यामृग्म्याम् 'कुटाक "क्रमेभ्यः' कर्मपित्तशब्दनोदकशरावमुच्यते तदस्याः खिया उपस्थं कृत्वा स यदि कामयेत वीर्यवान् गर्भः स्वादिति तदा विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः ॥ १४ ॥ (जयरामः)अथेति गर्भ धृते, पुंसवनमिति गर्भसंस्कारकर्मणो नामधेयम् । तत्र स्पन्दत पुरा स्पन्दिप्यतं यावत्पुरानिपातयोर्लद् इति भविष्यदर्थे वर्तमानप्रयोगः । पुरा गर्भस्पन्दनावतीति हेतोः शुद्धे द्वितीये वा तृतीये मासे गर्भाधानान यदहः यस्मिन्नहनि पुंसा पुष्यादिना नक्षत्रेण चन्द्रमा युक्तो भवति तदहस्तां त्रियमुपवास्य अनाशयित्वा आप्लान्य स्नापयित्वा अहते वाससी परिधाप्य च न्यग्रोवो वट. तस्यावरोहान् अब अयः गेहन्तीति तथा तान् शुङ्गान् :ड्कुिरान् संनिधानावटस्यैव गत्रौ उपपम् मलिलं यथा भवत्येवं पिष्टवा पूर्ववक्षिणनासिकायामासिञ्चति । हिरण्यगर्भोऽजयःसंभृत इत्येताभ्यामृग्भ्याम् । तत्राद्याया: हिरण्यगर्भः प्रजापतिरुभयोस्त्रिष्टुप् अन्त्यायाः पुरुषो नारायण आदित्यः संके० कुशकण्टकं कुशमूलम् सोमांशुं सोमलताखण्डं च पिण्यमाणेपु प्रक्षिपन्त्येके एके नेति विकल्पः । काम्यमाह- कूर्मपित्तम् ' इति । कूर्मपित्तशब्दनोदकयुक्तशगवमुच्यत तदस्या उपस्थे भगे कृत्वा निधाय भर्ता विकृया विशिष्टया कृत्या कृतिछन्दस्कया सुपर्णोऽसीत्यादिस्व.पतेत्यन्तया एनं गर्भमभिमन्त्रयते तत् स्पृष्ट्वा मन्त्रं जपतीत्यर्थः विशिष्टत्वं चतुरवसानत्वम् तत्र प्रजापतिः कृतिर्गरुत्मान् मन्त्रणे० विष्णुक्रमेम्यः विष्णुक्रममन्त्रेभ्यः प्राकू पूर्व यावद्विकृतेः परिमाणमित्यर्थः । ॥ १४ ॥ (हरिहरः)-'अथ पुर्डन्सवनम् । अथावसरप्राप्तं पुंसवनाख्यं गर्भसंस्कारकं कर्म व्याख्यास्यते। 'पुरास्पन्दत इति' पुरा अग्रे स्पन्दते चलिष्यति । यावत्पुरा निपातयोर्लडिति पुरायोगे भविष्यार्थे वर्तमानप्रयोगः । इति हेतोः। 'मासे द्विती"युज्येत गर्भधारणकालात् द्वितीये तृतीये वा मासे यस्मिन्नहनि पुट सा पुरुषनाम्ना पुप्यादिनक्षत्रेण उडुना शशी युक्तो भवेत् । 'तद्ह "धाप्य तस्मिन्नहनि उपवास्य भोजनमकारयित्वा भार्यामाप्लान्य नापयित्वा अहते नवे सदशे सकृत्प्रक्षालिते वाससी अन्तरीयोत्तरीये द्वे परिधाप्य परिधान कारयित्वा। 'न्यगोधा 'सेचनम् न्यग्रोधस्य वटस्य अवरोहान् अवाचीनम् अध.
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy