SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११६ पारस्करगृह्यसूत्रम् । [एकादशी रारोहणे । 'धुर्याविति' बलीवौं । अस्य कर्मणो 'दक्षिणा । 'प्रायश्चित्तिः' इति च संज्ञाऽस्य कर्मणः । ब्राह्मणभोजनं ' चोक्तार्थाः ॥ १० ॥।॥ * ॥ ॥ * ॥ (हरिहरः)-अथ नैमित्तिकमुच्यते । राज्ञोऽक्ष....."वोद्वहने । राज्ञः प्रजापालनाधिकृ. तस्य यात्रादिप्रस्थितस्य अक्षभेदे रथावयवभड़े नद्धविमोक्षे नद्धस्य रथस्य विमोक्षे संनहनच्छेदै वा यानविपर्यासे यानस्य विपर्यासे अधोमुखादिभावे वा अन्यस्यां वा व्यापत्तौ अन्यस्मिन्वा अशुभसू. चके निमित्ते खियाश्वोद्वहने उद्वाहितायाः पूर्व पतिगृहनयने चशब्दात् रथाक्षभेदादिके निमित्ते संजाते नैमित्तिकं प्रायश्चित्तरूपं कर्मोच्यते । कोपपाते प्रायश्चित्तं तत्कालमिति वचनात् । निमिन्तसमनन्तरमेव नैमित्तिकं कुर्यात् । तद्यथा । 'तमेवा"..."मन्त्राभ्याम् । तमेवेति यदि राज्ञो निमित्तं तदा प्रास्थानिक सेनाग्निं, यदि खियाः निमित्तं तदा वैवाहिकमग्नि पञ्च भूसंस्कारान्कृत्वा उपसमाधाय स्थापयित्वा ब्रह्मोपवेशनादि पर्युक्षणान्तां कुशकण्डिकां विधाय, एप एव विधियंत्र कचिद्वोम इत्यनेनैवाज्यसंस्कार प्राप्ते, पुनराज्य संस्कृत्येति वचनं आधारहोमात्प्रागेव इहरतिरित्याज्याहुतिद्वयप्राप्त्यर्थम् । ततश्च पर्युक्षणान्ते इहरतिरिति नानामन्त्राभ्यां द्वाभ्यां जुहोत्याहुतिद्वयम् । तत आधारादि । स्विष्टकृदन्ते 'अन्यद्या....."चैतया ' अन्यद्रथादिकं यानं वाहनमुपकल्प्य संयोज्य तत्र तस्मिन् याने राजानं नृपं स्त्रियं चोद्वाहितां वधूमुपवेशयेत् आरोहयेत् । कथं ? प्रतिक्षत्रे प्रतितिष्ठामीत्यादिना प्रतितिष्ठामि यज्ञ इत्यन्तेन मन्त्रेण, आत्वाहार्पमित्येतया च । 'धुयौँ दक्षिणा प्रायश्वित्तिः' धुयौं धुरि साधू अनढाही दक्षिणा ब्रह्मणे देया, दक्षिणाशब्दः परिक्रयार्थे द्रव्ये वर्तते येन ऋत्विजामानतिर्भवति । इदं कर्म प्रायश्चित्तिः दुनिमित्तसूचितदुरितापहारिणी अतः सति निमित्ते भवति ।। 'ततो ब्राह्मणभोजनम् । ततः कर्मसमात्यनन्तरं ब्राह्मणस्य भोजनं कारयितव्यमिति सूत्रार्थः । अथ प्रयोग:-अक्षभेदादिनिमित्तानामेकतमे निमित्ते संजाते शुचौ देशे पञ्चभूसंस्कारान्कृत्वा राज्ञः पुरोहितः सेनाग्निमुपसमाधाय वध्वा वरः वैवाहिकमग्निं ब्रह्मोपवेशनादिपर्युक्षणान्ते इह रनिरिह रमध्वमिह धृतिरिह खधृतिः स्वाहेति प्रथमामाहुति जुयात् । इदमग्नये० । उपसृजन वरुणं मात्रे धरुणो मातरन्धयन् । रायसोपमस्मासुदीपरत्स्वाहेति द्वितीयाम् इदमग्नये० । इत्याहुतिद्वयं हुत्वा तत आधारादिविष्टकृदन्तं चतुर्दशाहुतिकं होमं विधाय संस्र प्राश्याचम्य धु-वनवाही ब्रह्मणे अस्य कर्मणः प्रतिष्ठार्थमेतावनवाही तुभ्यं ब्रह्मणे मया दत्ताविति प्रयोगेण दक्षिणां दत्त्वा अन्यद्यानमानीय तत्पुरोहितो राजानं वरो वधूमुपवेशयेत् प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे, आत्वाहामिति मन्त्राभ्याम् । ततो ब्राह्मणभोजनम् ॥ * ॥ (गदाधरः)-राज्ञोऽझ'मन्त्राभ्याम् । राज्ञः प्रजापालनकर्तुदेशान्तरे प्रस्थितस्य युद्धे वा अक्षस्य रथावयवस्य भेदे भने नद्धस्य रथस्य विमोक्षे आकस्मिकबन्धविच्छेदे वा यानविपर्यासे यरयादिके वा अधोभावापत्तौ, अन्यस्यां वा कस्यांचियापत्तौ अशुभसूचकोत्पाते स्त्रियाश्चोद्वहने त्रियाः वध्वाः पितृगृहातगृहं प्रति प्रथमगमने चकागद्रयाक्षभेदादिनिमित्ते नैमित्तिकमिदमुच्यते-तमेवामिमुपसमाधायेति । राजश्वेनिमित्तं तदा सेनाग्निं खियाश्चेत्तदा वैवाहिकमग्निमुपसमाधाय स्थापयित्रा आज्यं संस्कृत्य आज्यसंस्कारान्निरुग्यायमित्यादिना कृत्वा इह रतिरिति नानामन्त्राभ्यां जुहोति 'एप एव विधिः' इत्यनेनैवाज्यसंस्कारस्य प्राप्तत्वादन्नाज्यं संस्कृत्येति ग्रहणम् इह रतिरित्याहुत्योराधारादिभ्योऽपि पूर्वकालत्वज्ञापनार्थम् । नानाग्रहणाच द्वे आहुती इह रतिरित्येका, उपसृजनिति द्वितीया तत आधारादि । 'अन्यद्या'..."चैतया । ततस्तद्यानं त्यक्त्वाऽन्यद्यानं वाहनं ग्यादिकापकल्य नत्र तस्मिन्याने वाहने गजानं नियं वा वधूमुपवेशयेन् । एवं च मन्त्राभ्यामुपवेशनम् । अत्रोपवेशयेनि ण्यन्तत्वाध्येपण याने उपविगस्खेनि । तत्र रानो ग्राहककं वध्वा वरकर्तृकम् । अत्र पगदिना
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy